________________
.
उपदेशप्रा.
॥ ॥
देवो तहा निगल जावपछुवासई' इति । तथा -कामदेवश्च गृहीतपौषध एव निगेतः । यथा तं सेनं खलु मम समणे जगवं महावीरं वंदित्ता, त पमिनियत्तस्स पोसहं पारए त्ति कटु, एवं संपेहेश इत्यादि। इह कुंकोलिकेन परिमुक्तोत्तरीयेणास्यपट्टयादिना धर्मानुष्ठानं कृतं, अन्यथा कामदेवोपमानेन तत्पार-| पातिप्रायो न घटते इति। तथाऽपरः कृष्णवानुदेववंदनकवृत्तं लणति, तत्रापि मुखवस्त्रिकया वंदनं न जाणित तथा वस्त्रप्रांतेनापि नोक्तं । तथा चोक्तमनुयोगधारे-से किं तं लोउत्तरिअलावावस्सयं ? जंणं समणो वा समणी वा सावउँ वा साविया वा तच्चित्ते तम्मणे तलेसे तदनवसाए तदोवलत्ते तदप्पिकरणे अन्नत्यक मणं अकुबमाणे उलर्जकालं श्रावस्सयं करंति । अत्र 'तदप्पिकरणे' इति पदस्य चूर्णिः-'यथा तस्साहणे जाणि सरीररठहरणमूहणंतगात्राणि दवाणि ताणि किरिश्रकरणत्तण अप्पिाणि । तस्यैव 23
पदस्य वृत्तिः-तदप्तिकरणः-रजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेना* पितानि करणानि येन स तथाविधो ऽव्यतः स्वस्थानन्यस्तोपकरण इत्यर्थः, एतद्हरिजप्रकृतानुयोगधार
वृत्तौ । तथा मझधारीहेमचन्प्रसूरिवृत्तावपि चैवं चूर्णी वृत्तियेऽपि तदर्पितकरण इति विशेषणस्य साधूपा-18 सकादिसंबंधिनः सदृशमेव व्याख्यानं कृतं, परं न क्वापि केवलं श्रावकं प्रतीत्य समग्रस्यावश्यकविधेरुपलंजो दृष्टः । तथावश्यकचूाँ सामायिकाधिकारे यथा-'साहूणं सगासाङ रयहरणं निसिङ वा मग्गर, अहवा घरे नो से उवग्गहिय रयहरणं अस्थि, तस्स असइ वत्थस्स अंतेणंति तथा वंदननाष्येऽपि“एवं सुसाववि दु, सुवालसावित्तवंदणारित्तो । मुहपत्तिमन नागमि, गवणे पुजपायजुर्ग" ॥१॥
JainEducation International 2017
For Private & Personal Use Only
www.jainelibrary.org