________________
Jain Education International 2010]
यदि स्थापनागुरुं विनाऽनुष्ठानं विधीयते, तदा वंदनकनिर्युकौ - 'आयप्पमाण मित्तो चदिसि हो उग्गहो गुरुणो' इति कथं घटते ? नहि गुर्वजावेऽवग्रहो युज्यते, ग्रामाजावे तत्सीनो व्यवस्थावत् । तथा समवायांगे पंचविंशत्यावश्यकानि प्रोक्तानि वंदनार्हाणि, तत्र दुपवेमं एग निरकमणं इत्यादि गुरुं विना कथं कार्य ? | श्राह परः - 'ननु वयं हृदयं गुरुं स्थापयामः' दंत श्रहो तदपि खर विपाएलावण्यवर्णन मित्र, हृदयमध्यवर्त्तित्वाद् गुरोर्वदनकं दात्रा सदैव संचरणान्न कथंचिदपि तदानन निर्गमप्रवेशौ स्यातां, तदसत्त्वे च न पंचविंशत्यावश्यकमंपूर्त्तिः, तदसंपूत वंदनकाशुद्धिः श्रतः स्थापनागुरुं संस्थाप्य क्रिया कार्येति स्थितं । मुखस्त्रिया सह सामायिक कार्य, यतो व्यवहारसूत्रे - "जो मुहपत्तिं अप्प मिले हित्ता वंद देश गोमा ! तस्स गुरु पचित्तं, तथा पावरणं मुत्तृणं, गिल्हित्ता मुहपत्ति वत्यकाय विसुछिए करंइ पोसहाइ" इति व्यवहारचूर्णां । तथा च 'सो किरइ सामाइयं करित्तो ममं व कुंरुले नाममुद्दे पुप्फतं वोलपावर मोई वो सिर" इत्यावश्यकचूर्णो । उत्तरिश्रं नाम पाउरणं श्रीनिशीथ चूर्णो १४ उद्देशे, श्रत्र चोत्तरीयमोचनेनार्थापत्त्या श्राधानां मुखपट्टी ( वस्त्रिका ) ग्रहणं ज्ञापयति । 'तएां से कुंरुको लिए समपोवास अन्नया कयाए पुवावर एहकालसमयंमि जेणेव असोक लिया जेणेव पुढविसिलावट्टए, तेणेव बागब२त्ता नाममुद्दगं च उत्तरिगं च पुढविसिलावट्टए वये २ त्ता समणस्स जगव महावीरस्स तिचं धम्मं पन्नत्ति उवसंपरित्ताणं विहर5" इति उपासकदशांगे पठेऽध्ययने । अत्रैव देवपरीक्षानंतरं— 'ते काले तेणं समएवं सामी समोसढे तएं से कुंमको लिए इमिसे कहाए सम्म जह काम
श्र
For Private & Personal Use Only
www.jainelibrary.org