SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. तंच.१० ॥ए ॥ "अरके वरामए वा. कडे पुत्थे श्र चित्तकम्मे अ। सनावमसनावं, गुरुग्वणा इत्तरावकहा" ॥१॥ इति आवश्यकनियुक्तौ वंदनकाध्ययने । अनया गाथया गुरोरनावे स्थापनाचार्याग्रे वंदनादिकर्ता मुख्यवृत्त्या साधुरेवोक्तः, यथा"पंचमहवयजुत्तो, श्रणालसमाणपरिवनिअम । संविग्गनिहारजि, किश्कम्मकरो हवइ साहू" ॥१॥ परं साधुवबावकेणापि वंदनकं दीयते । 'ननु किं श्रावकस्यापि क्वाप्यागमे स्थापनाचार्यस्थापनाऽस्ति ?' जच्यते"दिवम्कुिसुमसेहर-उना दवाहिगारमनमि । उवणायरिअं उविजं, पोसहसालाई विश्ल सीहो" ॥१॥ “नम्मुक्कनूसणो सो, इरिआइपुरस्सरं य मुहपत्ती । पमिलेहिंतो पछा, चनविहं पोसहं कुण" ॥२॥ । इति व्यवहारचूलिकायां सिंहश्रावकेण सा प्रकटमेव गृहीता । तथा विशेषावश्यकेऽपि"गुरुविरहंमि ध्वणा, गुरुवएसोवदंसपत्थं च । जिणविरहंमि जिणविंव-सेवणामंतणं करणं" ॥१॥ अथ यतिसामायिकप्रस्तावे 'ते' इति शब्दव्याख्यानयता 'गुरुविरहमि' इत्यादि जाप्यकृता साधुमाश्रित्योक्तं न श्रावकमिति चेत् तर्हि प्रष्टव्योऽत्र नवान्–किं श्रावकः सामायिकमुच्चरन् नदंतशब्द | जणति न वा ?' यदा लणति तदा साधुवत्सादाद्गुरोरनावे तां स्थापयति उन्नयत्रापि न्यायस्य समानस्वात् । दितीयपक्षस्तु दीक्षासमये जिनानामेव घटते, किं च यदि सर्वज्ञानक्रियाप्रवीणः साधुस्तां स्थापयति तर्हि गृहकार्यव्यग्रमनस्केन सुतरामेतविधेयमित्यागमप्रमाणमुपदर्य युक्तिमपि दर्शयामः, तथाहि Jain Education International 2013 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy