________________
| "पढमं जावलवाउँ, पायं बालादित्राण संजवइ । तत्तोवि उत्तरुत्तर-संपत्ती निश्रमजे होइ" ॥१॥ II एतदनुष्ठानस्वरूपं श्रुत्वा विधिपूर्वकमनुष्ठेयं, तेनैव फवं वक्ष्यमाणं प्राप्नुते, नान्यथेति तात्पर्यम् ।
शरीरवाड्मानसदोषमुक्तं, त्रिकं त्वनुष्ठानमिहाद्यमेतत् ।
मुक्त्वा विधेयं विधिना च सर्वे, सामायिकं तेन फलत्यजनम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ दशमस्तंने
विचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४ ॥
॥ त्रिचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४३ ॥
अथ सामायिके धर्मोपकरणानि घटते, तलिख्यतेधर्मोपकरणान्यत्र, पंचोक्तानि श्रुतोदधौ । तदादंब्य विधातव्यं, सामायिकं शुजास्तिकैः ॥१॥
अत्र सामायिक क्रियायां धर्मोपष्टंजदानि धर्मकार्योपकारकाणि पंचसंख्यानि श्रुतसमुफे निगदितानी-14 त्यर्थः । यतोऽनुयोगधारचूौँ–सामाश्यकमस्स समणोसावगस्स कविहे धम्मोवगरणे पन्नत्ते ? उवपायरियत्ति । १ । मुहपत्ति ।। जपमालिअत्ति।३। दम ( रजोहरणं)।४पाउंगपत्ति (कट्या सनं)। ५। प्रथम स्थापनागुरुं स्थापयित्वा सामायिक कार्य, स्थापना तु दशधा, यतः
Jain Education International 201
For Private & Personal Use Only
www.jainelibrary.org