SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ए७ ॥ Jain Education International 2010 'किमिदं क्रियमाणमस्ति ?” ततस्तेनोक्तं- 'वक्रवंशस्य सरखत्वं' सदध्यौ - 'वातविकारेण वक्रीभूतस्य मद्गुरोरपीदमेवौषधमस्तु, सर्वत्राप्ययमेव सरलीकरणत्वप्रकारः । ततः स स्वगुरुं तैलाच्यंगपूर्वकं वह्नावत्यर्थ तापयति स्म । तापदूनो वराको गुरुः पूत्करोति स्म । तस्यानंदं श्रुत्वा नूयांसो लोका मिलिताः, | महता कष्टेन गुरुं मोचयित्वा सर्वैर्निर्भत्सितः । एतदुपनयं स्वयमन्यूह्य धीमद्भिरन्योन्यानुष्ठानं न कार्य इति । ३। सोपयोगित्वेनान्यासानुकूलं यत्क्रियादिकं तत्तद्धेत्वनुष्ठानं, आनंदादिवत् । ४ । मोक्षार्थं यथाविधि तपः क्रियादिकं तदमृतानुष्ठानं वीतरागसंयममिवार्जुनारामिकवत् । ५ । एषु त्रीणि आद्यानि देयानि दे अंत्ये स्वीकार्ये इति । तथाऽन्यान्यपि चत्वारि संति तथाहि - यत्कुर्वतः प्रीतिरसोऽतिरुचिरूपो वर्धते तत्प्रीत्यनुष्ठानं ऋजुस्वभावानामनवरतं क्रियायामिति । १ । बहुमानेन जन्यजीवानां पूज्येषु प्रीत्यनुष्ठानसममपि करणं जक्त्यनुष्ठानं, प्रीत्या वल्लभायाः पालनादिकं क्रियते, जनन्यास्तु सेवनादिकं जक्त्येति ६योर्विशेषः । २ । या क्रिया सूत्रवचसा क्रियते तदचनानुष्ठानं, सर्वत्रागमानुसारप्रवृत्तिरूपं चारित्रिणः साधोर्नान्यस्य पार्श्वस्थादेः । ३ । यत्पुनरन्यासबलानुतापेक्षां विनैव यथास्थितं क्रियते फलनिराशंसया जिनकहिपकादिवत्, तदसंगानुष्ठानं । ४ । यथा कुलालचक्रभ्रमणं प्रथमं दंमसंबंधाकायते, एवं वचनानुष्ठानमप्यागमात्प्रवर्त्तते पश्चाद्यच्चक्रस्य भ्रमणं तमसंयोगं विनापि केवलं संस्कारमात्रेणैव स्यात्, एवं श्रुतसंस्कारेण क्रियाकाले यवचननिरपेक्षं तदसंगानुष्ठानमिति युक्तया घयोर्भेदः, तथा चत्वार्यपि क्रमेण विशुद्धानि । यतो बृहद्भाष्ये For Private & Personal Use Only स्तंच. १० ॥ ए७ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy