SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ६ ददाति । ३ । यथादेन जपति । । । सूत्रालापकं संक्षिपति । ५ । कलहं विकयां हास्यं च वचोजि-3 करोति । ७ । उद्घाटितेन मुखेन जणति । ए। अविरतिजनानागन्नु गन्नेति संलपति । १०। अथ मनसो दोषा दश-अविवेकमनसा सामायिकं करोति । १।यशःकीर्ति वांति ।। धनाः शनवसनादिकमनिलपति । ३ । मनसा गर्व वहति । ४ । परानवं दृष्ट्वा निदानं चिंतयति । ५। श्राजी-15 विकादिनयेन मनसा विजेति । ६। तधर्मफलं प्रति संशयति । ७ । रौचिंतया लोकरीत्या च कालमा नपूर्ति नयति । । इतः कारागारात्कदाबुट्टिप्यामीति विचारयति । ए। गुर्वादिकमंधकारादौ मनसा-2 ना लक्ष्यीकृत्यौप्रत्येन च सामायिकं शून्यचित्तेन करोति । १० । . | एतद्दोपनिर्मुक्तं विधिपूर्वकं श्रापैः सामायिकमनुष्ठेयं, अनुष्ठान कार्यमित्यर्थः । अनुष्ठानं क्रिया, तत्पं चविधं । तथाहि-इह लोकार्थ तपः क्रियां वा यत् करोति, तविषानुष्ठानं । मागधि(का)गणिकादिवत् २ ।। १ । परलोकसुखार्थ तपःक्रियादि वा यत्करोति, तद्गरलानुष्ठानं, वसुदेवजीवनंदिषेणपिवत् । २।। उपयोगशून्यं यत्तपः सामायिक वा, अथवा अन्येषां क्रियां दृष्ट्वा तत्समाचरति समूर्बिमवत् तदन्योन्यानुष्ठानं, यतो लोकशास्त्रेऽपि| "विना गुरूपदेशं यो, यथादृष्टं तथाचरेत् । स एव हसनीयः स्या-जटिनो जमशिष्यवत्" ॥१॥ वर्षमानपुरे कश्चिन्नरटकशिष्यः । स एकदा पुरमध्ये जिदार्थ गतः । तत्र कस्यचित्सूत्रधारस्य गृहे वंशं तैलाच्यंगपूर्वकं वह्नितापेन सरतीक्रियमाणं ददर्श । तं तथास्थितं दृष्ट्वा स धीजमः सूत्रधारं पप्रच Jain Education International 2016 For Private & Personal Use Only www.sainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy