________________
उपदेशप्रा.
॥ ए६ ॥
Jain Education International 2010
“सामायिकं द्विघटिकं चिरकर्मजेदि, चंद्रावतंसकवडुच्चधियोऽत्र किं नु । स्पर्शेऽपि सत्यमुदकं मलिनत्वनाशि, घोरं तमो हरति वा कृत एव दीपः ॥ १ ॥ ॥ इत्यन्द दिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ दशमे स्तंने एकचत्वारिंशत्तरशततमं व्याख्यानम् ॥ १४१ ॥
1000
॥ द्विचत्वारिंशत्तरशततमं व्याख्यानम् ॥ १४२ ॥ तत्सामायिकं दोषरहितं विधेयमित्याह
१ ॥
धात्रिंशद्दोपनिर्मुक्तं, सामायिकमुपासकैः । विधिपूर्वमनुष्ठेयं तेनैव फलमश्रुते ॥ वात्रिंशदोषा इमे - तत्र कायदोषा द्वादश - वस्त्रकरादिनिः पर्यस्तिकां वनाति । १ । आसन मितस्ततश्चालयति । २ । दृष्टिं काका दिगोलक मिव भ्रामयति । ३ । कायेन सावद्यं करोति । ४ । अप्रमृज्य स्तं । ननित्त्यादिकमवष्टंजयति । २ । अंगोपांगान्याकुंचति पुनः पुनः संवं प्रसारयति । ६ । आलस्यं मोटयति । ७ । करपदांगुली र्वत्रीकृत्य शब्दयति । । प्रत्युपेक्ष्य शरीरं कंडूयते । ए। देहमलं समुत्तारयति । १० । शरीरविश्रामणं वांछति । ११ ! निशादिकं सेवते । १२ ।
शथ वचनदोषा दश - सामायिके मकाराद्यसंबंधं वदति । १ । सहसाकारेणोच्चरति । २ । सावद्याज्ञां
For Private & Personal Use Only
स्तंज. १०
॥ ए६ ॥
www.jainelibrary.org