________________
इति श्रावस्य रजोहरणमुखवस्त्रिकादिग्रहणं, विशेषयुक्तिस्तु कुलममनसूरिविरचितग्रंथाज्ञया इति तथा सामायिके जपमालिकापि रहाणीया । षविधावश्यकादूर्द्ध सामायिके जपकरणार्थमिति । तथा दति शब्दस्य प्रमार्जनार्थ पदनूम्यादीनां रजोहरणदमासण(न)कं चेत्यर्थः । अथवा बहुश्रुताः यत्कुवति तदेवेति । तथा पादपोंउनकं कंबलसूकलातमयं चेति । तानि पूर्वोक्तानि धर्मोपकरणानि श्रादंब्य शुनास्तिकैः सामायिक विधेयमिति । तऽपकरणदानेनापि महत्पुण्यं । यतः श्रूयते-श्रीकुमारपालनृपः अष्टादशशतसाधर्मिकेन्यानां धर्मोपकरणानि ददाति स्म । एकदा कश्चिच्चारणः एकवर्णान् पंचशततुरं-12 गान् दृष्ट्वा कंचन पप्रच-'कस्यैते तुरंगाः ?' इति, तेनोक्तं-'श्रीकुमारपालपौषधशालायां मुखवत्रिका-3
दिकां योऽर्पयति सारां च करोति तस्यैते, पादश ग्रामाश्च राज्ञा दत्ताः । तत्संबंधि सर्वव्यं धर्मोपकर&ातम्यर्थ सारार्थ च मुक्तं" इति श्रुत्वा विरुदं पपाठ"रूमो पारसनत्थ, जइ एहवो जाइसिई । सहसिइंसे वझसत्य, कुमरनरिंदहबाहिरो” ॥१॥
इति धर्मवर्णनं श्रुत्वा नृपस्तस्य सहप्रव्यं ददौ इति । एवं साम्यसुधास्वाद-सुहितात्मा महीपतिः । धर्मोपकरणवृध्यर्थ ग्रामाश्वान् बहुशो ददौ ॥१॥ ॥ इत्यब्द दिनपरिमितहितोपदेशसङ्ग्रहाख्यायामुपदेशनासादग्रन्थस्य वृत्तौ दशमस्तंने
त्रिचत्वारिंशत्तरशततम व्याख्यानम् ॥ १३ ॥
*994
-come
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org