SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ एए ॥ Jain Education International 2010 थापायविचयो द्वितीयो नेदः - अनेन जीवेन संसारे भ्रमता जमसंगाद्बहवोऽपाया लब्धाः, आत्मायत्तं मुक्तिमार्ग प्रविहाय हे आत्मन् ! त्वयैवैष स्वात्मा सहस्रेष्वपायेषु पातितः, परमयमात्मा तत्त्वतोऽज्ञानादिरहितोऽस्ति, अनंतज्ञानदर्शनचारित्रवीर्यानंतचतुष्टयान्वितः श्रनाद्यनंताक्षरान रामलारूप्य| कर्माबंधकानुदयानुदीरका योग्यनेद्य वेद्यकपाय्यदेहात्मकातप्रियानाश्रवलोकालोकज्ञायकः सर्वप्रदेशेषु कर्म| परमाण्वतिरिक्तः शुद्धचिदानंद चिन्मय चिन्मूर्त्तिचित्पिक इत्याद्यनेकगुणयुक्तोऽपि हे चेतन ! त्वया मोहांधतमसा विवशीकृतचेतसा कः कोऽपायो नावापि ' यतः " इत्यात्मनः परेषां च ध्यात्वा पापपरंपराम् । अपायविचयं ध्यान - इति द्वितीयो जेदः । -मधिकुर्वीत योगवित् ॥ १ ॥ विपाक विचयस्तृतीयो जेदो निरूप्यते - अनंतज्ञानादिगुणयुक्तोऽपि जीवः विपाकं— कर्मकृतशुभाशुभफलं षव्य क्षेत्रादिसामग्र्याऽनुजवति । तत्र (इव्ये) अङ्गना माझ्यसुखाद्यादिषु व्यजोगेन्यः शुभविपाकः, शुजस्त्वदिशस्त्रानिविपादिन्यो शेयः, क्षेत्रे - सौधादौ वसनानुजः, श्मशानादावशुनश्च । काले शीतादौ रतेः शुनः, अरत्यादेरशुनश्च । जावे मनःप्रसन्ननावेषु शुनः, रौजादिनावेष्वशुनश्च । जवे - देवजोगजू मिषु शुनः, नरकादावशुजश्च इति प्रव्यादिसामग्रीयोगात् कर्माणि देहिनां स्वस्वफलं प्रयांति, श्रतः सुखदुःखे प्राप्य न खेददपों ( हर्पखेदौ ) धार्यौ । यतः - For Private & Personal Use Only स्तंच. १० ॥ एए ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy