SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥३॥ महाव्रतानि व्याणामेकदेशेन, यथा अव्यं ग्रहणीयं धारणीयं इत्यदत्तादानविरमणवैषयिक तृतीयं व्रत। संज.१० रूपं रूपसहगत व्यसंबंधिकं श्रब्रह्मविरतिरूपं चतुर्थ । श्राहार व्यवैषयिकं षष्ठं व्रतं इत्येवं चारित्रसामा-12 यिकं सर्वव्यवैषयिक । एवं श्रुतसामायिकं ज्ञानरूपत्वात्सर्वत्रव्यवैषयिकं। एवं सम्यक्त्वसामायिकं सर्वव्यश्रधात्मकत्वात्सर्वप्रव्यविषयि । एतत्सामायिकान्येको जीवः संसारे पर्यटन संख्येयासंख्येयवाराणि प्रामोति । यतः“सम्मत्तदेसविरया, पलियस्स असंखनागमित्ताउँ । श्रनवाई चरित्ते, अणंतकालं य सुश्रसमए" ॥१॥ सम्यक्त्वं देशविरतिसामायिकं च देवपट्योपमासंख्येयत्नागे यावंतः प्रदेशास्तावन्मितेषु नवेष्वेकत्र | जीवः उत्कृष्टतो विसामायिक खलते जघन्यतश्चैकनवे । चारित्रसामायिकं तु उत्कृष्टमष्टसु नवेष्वेव जवति । पश्चात् सिध्यति, जघन्यतस्तु एकलवेऽपि मरूदेव्यादिवत् । सामान्यश्रुतसामायिकं चानंतनवेषु प्रतिपद्यते, जघन्यतस्त्वेकनवेऽपि शषजमातृवत् । किंचितसामायिकलालोऽनव्यानामपि जवति अवेयक-21 सुरपदं यावदिति । तथा अंतरघारेऽप्युक्तं, यतः "कालमणंतं च सुए, अशापरिअट्टन अ देसूणो । श्रासायणबहुलाणं, उक्कोसं अंतरं होई" ॥ १॥ कश्चिदेकजीवोऽक्षरात्मकं श्रुतं प्राप्य पतितः, पुनरनंतकाले गते प्राप्नोति इत्युत्कृष्टमंतरं ज्ञेयं । सम्यस्वादिके सामायिके जघन्यमंतर्मुहूर्त्तमंतरं, उत्कृष्टं तु देशोनाईपुद्गलपरावर्त्तमंतरं आशातनाबहुलानां | जीवानां । यतः Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy