________________
9
"तित्थयरपवयणसुझं, आयरिशं गणहरं च महद्वियं । श्रासायंतो वहुसो, अणंतसंसारित होइ ॥१॥
ततोऽवश्यं सम्यक्सामायिकमहिम्ना सिम्यत्येव । तत्र चतुर्णा चौराणां निदर्शनं, तथाहि| दितिप्रतिष्ठितपुरवासी कश्चिबायो निलपवयां लालार्थ तत्र गत्वोष्टः । पुण्यात्कोटिधनेशोऽजूत् , तदा किराताश्चत्वारः स्वकुलेशाः श्राघस्य विजूतिं वीक्ष्य दध्युः-'अहो अनेन गृहिणाऽस्मान् प्रलोच्य मुषित्वा |च बहुप्रव्यं गृहीतं, अतो रात्रौ दात्राणि दत्त्वा पश्चाद् गृह्णीमः, अन्यथाऽयं दांभिकत्वात्सर्वस्वं लात्वा स्वपुर्या ब्रजिष्यति, यतः
"पासा वेसा अग्गि जल, उग उक्कुर सोनार । ए दस न होय अप्पणा, मंकन वणिक बिलाम" ॥१॥ | इति तैर्विचारितं । अथ स गृही प्रतिदिनं सप्ताष्टौ च संख्यया सामायिकानि करोति । मध्यरात्रानं-| तरं स गृही नार्यया सह सामायिकमुच्चार्य स्थितः । ते चौरा अपि क्षात्रं दातुं समेयुः, तं जाग्रतं दृष्ट्वा | दध्युः–'कथं धनं गृह्यते ?" स श्रायो दध्यौ-बहुजवेषु धनं मिलिष्यति । अत्रैव नवे धनं गतमागतं च, परं ज्ञानादिलावधनं क्रोधचिंतादिचौरा हरिष्यति तदा किं कर्तव्यं ? अस्य रक्षणेन सर्व सुखनं"| इति निर्धार्य सामायिक संलग्नः पुनः पुनर्नमस्कारादिकमपठत् । चौरैस्तन्वृत्वा ऊहापोहवशाजातजातिस्मृत्या पूर्वमसंख्यनवोपरि यत्कृतमनुष्ठानं लणितं च तत्सर्व स्मृतं, ततः सर्वे दध्युः-'अहो !धिगस्मान परऽव्याजिलाषुकान् । चौर्यकरणात् बाह्यतो धनादिकं समेति जावतश्चात्मधनं ज्ञानादिकं गवति, तळीवो न पश्यति । अहो धन्योऽयं श्राद्धः पश्यन्सन्नपि स्वसदयं नात्येति । इति तत्प्रशंसया तैर्दर्शनं प्राप्तं, ततः
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org
.