________________
धर्मेषु दाान्महणादिसिंहः, स्वर्णादिकोशाधिपतां समाप ।
पीरोजजूपेन प्रशंसितश्च, तत्सर्वतेजो नवमत्रतस्य ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यस्य वृत्तौ नवमे स्तंने
एकोनचत्वारिंशत्तरशततमं व्याख्यानम् ॥ १३ ॥ ॥ चत्वारिंशदुत्तरशततमं व्याख्यानम् ॥ १० ॥
अथ सामायिकजेदान् आहसामायिकं स्यात्रैविध्यं (विविध) सम्यक्त्वं च श्रुतं तथा । चारित्रं तृतीयं तच्च, गृहिकमनगारिकम् ॥१॥
आद्यं सम्यक्त्वसामायिक औपशमिकादिलेदैः पंचधा । १ । श्रुतसामायिकं बादशांगीरूपं सम्यक्श्रुतं | ।। तृतीयं चारित्रसामायिकं, तच्च विधा-गृहिकं देशविरतिरूपं घादशवताराधनात्मकं, अनगारिक च सर्वसावद्यवर्जनरूपं पंचमहाव्रतं । सर्वविरतिचारित्रसामायिक सर्वव्यवैषयिकं, यतः_ "पढमंमि सब जीवा, वीए चरमे य सबदबाई । सेसा महत्वया खलु, तदिक्कदेसेण दवाणं" ॥१॥
प्रथमे व्रते सूक्ष्मवादराः सर्वे जीवास्तेषां पालनमित्येकाव्यविषयं आद्यं । हितीये पंचमे व्रते च सर्वअव्याणि, यतो 'लोकः पंचास्तिकायात्मकः केन दृष्टः ? अलिकमिदं' इत्युक्त्या पडव्यसंबंधि वितीयं, तथा मूळधारेण चिंत्यते 'सर्वलोकस्वामीजवामि' इति सर्वजव्यविषयं पंचमं परिग्रहविरमणवतं । शेषाणि
JainEducation International 2010LOS
For Private & Personal use only
www.jainelibrary.org