SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. सामायिकस्थश्रावकोऽपि यतिरिव नवति । यदाहावश्यकनियुक्तौ तंच.१० | "सामाश्यंमि न कए, समणो श्व सावर्ड हवइ जम्दा । एएण कारणेणं, बहुसो सामाश्यं कुजा" ॥१॥ ॥ए ॥ इदमजस्रं महणसिंहवदाराध्यं । तथाहिदिवयां पुरि पीरोजसुरत्राण आसीत् , स एकदाऽन्यपुरं प्रति चचाल, तदा तेन महणसिंहसाधुः । सार्थे आकारितः । मार्गे सूर्यास्तमनसमये स तुरंगमाउत्तीर्य प्रतिक्रमणं कत्तुं नूमिं प्रमृज्य स्थितः। उपक-15 रणानि सदैव साई रक्षति । नृपस्त्वग्रेतने ग्रामे गतः, तं श्रेष्ठिनं पार्श्वस्थमदृष्ट्वा आकारयितुं जनं प्रैषीत् ।। || ततः पूर्णसामायिकं पारयित्वा राज्ञः पार्थे समेतः । राज्ञा पाश्चात्यस्थितिस्वरूपं पृष्टं । महणसिंहेनोक्तं-ग 'रवावस्ता(स्तोदया)चलमालंबिते सति ग्रामेऽरण्ये च नद्यां स्थले नगे वाऽवश्यमुनयोः कालयोः प्रतिक्रमणं | मया क्रियते' । राजाऽवक्–'अनेकवैरिणः संति, कदाचित्तैर्मारितः स्यात्तदा का गतिः ? । स प्राह'धर्म कुर्वतो यदि मे मरणं, तदा स्वर्ग एव स्यात् , तेन मया तत्रैव कृतं' । ततो राजा हृष्टः । यत्रारण्ये | दावने वा श्रेष्ठी धर्म कर्तुं तिष्ठति, तत्र सुरत्राणस्यादेशात्सहस्रमित जटप्रमाणं सैन्यं तं रदति । अन्यदा दिल्यां सुरत्राणेन कंचिद्दोषमुन्नाव्य सर्वांगनिगमितः स कारागृहे क्षिप्तः। संघने जातेऽपि सायं प्रतिक्रम-16 | णार्थ रक्षकेन्यः स्वर्णटंककमर्पयित्वा घटीध्यावधि हस्तनिगमकर्षणपूर्व प्रतिक्रमणं चक्रे । एवं मासेन षष्ठिं ॥२॥ सौवर्णटंककान् प्रतिक्रमणार्थमेव प्रददे । तन्नियमदायस्वरूपं ज्ञात्वा तुष्टेन नृपेण मुक्तः, परिधापितः, प्राग्व-13 निशिष्य संमानितश्च ॥ EGREECEGRUPOSTAURANGER Jain Education International 2018 ! For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy