________________
Jain Education International 2010_05
अनादरोऽनुत्साहः, प्रतिनियतवेलायां सामायिकस्याकरणं तत्क्षणमेव पारणं यतः - "काऊ तरकणं चिय, पारे करे जहिलाए । अव श्रि सामइयं, अणायराजे न तं सुद्ध” ॥ १ ॥
।५।
स्मृतौ स्मरणे सामायिकस्यानुपस्थापनं 'सामायिकं मया कृतं न वा ? प्रबलप्रमादाद्यदा न स्मरति तदातिचारः पंचमः || अत्राह - ' ननु सामायिके द्विविधत्रिविधेन प्रत्याख्याने कृते मनसो रोझुमशक्यत्वातद्दुःप्रशिधानसंजवे व्रतजंग एव, अकृतेन तेन तु प्रायश्चित्तं जायते, तस्तदकरणमेव श्रेयः इति चेन्नैवं, अत्र च मनसा न करोमि इत्यादि षट्प्रत्याख्यानानि । तत्रानाजोगा दिनैकतर जंगेऽपि शेषसङ्गावान्न सर्वथा जंगः । मनोदुःप्रणिधाने च मिथ्यादुष्कृतेनैव तस्य शुद्धिनानान्न सामायिकाकरणं श्रेयस्करं । अन्यथा सर्व| विरतेरप्यस्वी कार्यप्रसंगः स्यात् यच्चाविधिकृतादनुष्ठानाघरमकृतमिति के चिघदंति तदप्यशोजनं, उक्तं च"विहिकया वरमकयं, जस्सूश्रवयणं जयंति गीयत्था । पायत्तिं म्हा, श्रक गुरू कए लहुर्य" ॥ १ ॥
किंचित्सा तिचारादपि अनुष्ठानादन्यासतः कालेन निरतिचारमनुष्ठानं जवति । न हि प्रथमत एव धनुर्धरादीनां सकलकलापारी एत्वं श्रन्यासे सत्येव प्रायः कुशलतामावहति । न हि सकृदबिंडुपतनेनैव सरः पूर्णतां याति । श्रतः सम्यग् मनः शुध्यादिना पुनः पुनः कर्त्तव्यं । तथा चागमः - "जीवो पमायबहुलो, बहुसो वि बहुविदेसुत्थे । एएए कारणेणं, बहुसो समाइयं कुजा” ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org