SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. तंज.१० ॥ एकोनचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १३॥ अत्रापि पंचातिचारा हेयाः, तानाहकायवाङ्मनसा दृष्ट-प्रणिधानमनादरः । स्मृत्यनुपस्थापनं च, स्मृताः सामायिकवते ॥१॥ सामायिकवते कायस्य वाचो मनसश्च दुष्टं च तत्प्रणिधानमनाजोगादिना सावधप्रवर्त्तनं । तत्र शरीरावयवानां हस्तचरणादीनां पुनः पुनश्चालनं, अप्रमृज्य कायकंडूयनं, जित्त्याद्यालंबनं, अप्रमार्जितजूमौ | निषदनादिकं च काय प्रणिधानं ।।। वचनेन कर्कशनाषणं, अथवा 'जहि, पच, श्रागन,गन्च,श्मा हट्टादिकुंचिकां गृहाण' इत्यादिकं वचनप्रणिधानं । । यतः"कमसामाश्र्ल पुर्वि, बुद्धीए पेहिऊण नासिका । सानिरवऊ वयणं, अन्नहा सामाश्यं न नवे" ॥१॥ मनसा-गृहहट्टादिसावद्यचिंतनं मनोःप्रणिधानं । ३ । यतः"सामाश्यं तु काऊं, गिहकम्मं जो य चिंतए सहो। अट्टवसट्टोवगढ, निरत्ययं तस्स सामश्य" ॥१॥ यः श्रायः सामायिकं तु कृत्वा आर्त्तवशार्त्तमुपगतः, गृहव्यापारं ताए१॥ "अज घरे नस्थि घयं, हिंग लोणं चरण नत्थि। जाया य अऊ तउणी, कले कहवो होहिय कुटंबं" ॥१॥ इत्यादि चिंतयति तस्य सामायिक निरर्थक, इति तृतीयं प्रणिधानं । ३। ___Jain Education International 20 I For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy