________________
'मैवं वद' यतः-'कंचणमणिसोवाण' इत्यादि । ततः श्रेष्ठी अंते श्रार्तध्यानान्मृत्वा करी जातः, वृक्षा |च सामायिकध्यानेन मृत्वा राजसुता जाता। क्रमात्स करी तेनैव राज्ञा धृत्वा पट्टहस्ती कृतः। स एकदा राजमार्गे स्वगृहादि वीदय जातिस्मृतिमूर्खया नूमौ पतितः, तऽष्टुं राजसुताऽऽयाता । सापि स्वस्थानादि । वीदय जातिस्मृत्या पूर्वनववृत्तांतं दृष्टवती । करी कराच्यामुत्थापितोऽपि नोत्तिष्ठति । ततो राजसुतयोक्तं-12 "ऊउ सिसि मम नंत कर, करी हू दाणवसेण । हुँ सामाश्य रायधुअ, बहुगुण समहिय तेण” ॥१॥
इति तच्चः श्रुत्वा शीघ्रं करी उत्थितः । ततो नृपादीनां महदाश्चर्य जातं । पृष्टा सती सा सर्व प्राग-1 नववृत्तांतमकथयत् । स करी तवचसा प्रबुद्धः। कालध्ये सामायिककरणाय चूमि चकुर्त्या निरीक्ष्य स्वगुरूपयन्यणे समतया मुहूर्त यावत्तिष्ठति जावसामायिकेन । ग्रहणपूर्णसमये च गुरूं नत्वा तिष्ठत्युत्तिष्ठति । नदयानदयपेयापेयादिज्ञानपरः समाधिना पूर्णायुषा च मृत्वा सहस्रारे देवत्वं प्राप्तः ।
दानं सदा यति मार्गणेन्यः, सुवर्णनूमेः स्वपतिश्च कश्चित् ।।
ततोऽप्यधिक गदितं मुनींः सामायिके पुण्यमतो विधेयम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमस्तंने
अष्टत्रिंशत्तरशततमं व्याख्यानम् ॥ १३ ॥
RECRORSCORRO-करुॐ
HONGIN
JainEducation International 2012
For Private & Personal use only
www.jainelibrary.org