________________
सानत्वा प्राह–'हे स्वामिन् ! यूयं पंच रत्नानीमानि गृह्णीत पंचेंजियजयनशीलाः' । ततो मुनिराह
अनर्थद एवार्थः, श्रीवीरसादयं मम प्रत्याख्यानं यावजीवमस्ति । ततोऽनयः प्राह-'नो लोकाः ! अस्याकिंचनत्वं पश्यत, युष्मानिः कथं हास्यं कृतं ' ततः सर्वे मुनिं प्रणम्य क्षमयामासुः । स मुनिर्वीरवाक्यतत्परः केवलं मुक्तिं च प्राप । इति प्रबंधेन गतदर्पश्चित्रगुप्तः सर्वानर्थदंमनिवारणाय साधुत्वं संगृह्य तत्पापं उस्तपतपोनिर्दूरीकृत्य नवप्रपंचं न्यवारयत् ।
प्रमादमन्युकपटाइतानिस्तथा कुचिंतादिजिरस्ति हेयः ।
अनर्थदंको निजधर्महत्ता, खघु च हित्वा नज जैनधर्मम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ दशमस्तंने
सप्तत्रिंशउत्तरशततमं व्याख्यानम् ॥ १३७ ॥
॥ अष्टात्रिंशउत्तरशततमं व्याख्यानम् ॥ १३॥ अथ चत्वारि शिक्षाव्रतानि पुनः पुनरासेवार्हाण्युच्यते-तत्र प्रथमं सामायिकाख्यं शिक्षाबतमाहमुहूर्तावधि सावद्य-व्यापारपरिवर्जनम् । आद्यं शिदाव्रतं सामा-यिकं स्यात्समताजुषाम् ॥ १॥ मुहूर्तावधि विघटिकां यावत् सावद्यः पापान्वितः स चासौ व्यापारः-मनोवाक्कायकुचेष्टारूपस्तस्य परिवर्जनं प्रथमं शिक्षाबतं पुनः पुनः शिक्तुिं योग्य, समता रागघेषहेतुमध्यस्थता, यतः
-
-
___JainEducation international 2010_00
For Private & Personal use only
www.jainelibrary.org