________________
नपदेशप्रा. नामानर्थदकत्वं ?' तदा ज्ञानिनोक्तं-'अज्ञानमन्युदंबेच्योऽनर्थदंमः प्रजायते, एतत्फलं नवे नवे कुयो-II
निप्रापणं । अथवा शृणु विझवनां| पुरा नद्दिसपुरे जिनदत्तपुत्रः सेनाख्यः वाट्येऽपि वैराग्यवान् । पित्रा ज्ञात्वा विटगोष्ठयां मुक्तः। तत्र | जूपनुवा समं मैत्री व्यधात् । विटादिसंगेन पापपरो राजपुत्रं प्राह-'हे मित्र ! जरंतं पितरं हत्वा राज्यं कथमाशु न गृह्यते ?' तन्मत्रं विज्ञाय मंत्रीनृपायावोचत् । नृपेण वणिक्सुतं कुबुद्धिदं ज्ञात्वा 'वध्योऽयं' इत्यादिष्टं । नृपत्नटैर्ववा स मारितः । मृत्वा नरके नारकोऽनवत् । असंख्यकालं नात्वा पुरोधसः पुत्र-3 स्त्वमः । इति श्रुत्वा जातिस्मृत्या प्रबुद्धस्तं काष्ठवाहिनं मुनि ननाम, तदा गुरुः पुनः प्राह-'हे चित्रगुप्त ! शृणु संबंधमेकं
"श्रीवीरपार्श्वे केनचिद् धमकेण प्रव्रज्या प्रपन्ना । स प्रतुं व्यजिज्ञपत्–'स्वामिन्नहं ज्ञानजानूदयं * विना चारित्रमार्ग कथं पश्यामि ?" प्रनुणा चतुर्दशपूर्वरहस्यं त्वं सर्वत्र मनो वश्यं कुरु' इत्युक्तं । ततः Mस मासक्षपणादिके पारणे पर्यटन्नाहारमप्राप्याक्रोशादिकं च श्रुत्वा जगवघाक्यं स्मृत्वा शुनध्यानं दधाति। | एकदाऽसर्जनैर्हसितं-'अहो अनेन किं धनादिकं मुक्त्वा संयमं गृहीतं ? पाखंझमेतत्कृत्वाऽयं लोकान् दमयति' तघाक्यमनयेन चतुष्पथे श्रुतं । ततोऽनयो लोकान् प्राह-'यः कोऽपि चतुरिंज्यिविषयं । त्यजति, तस्येदं रत्नं बहुमूट्यं ददामि, तदा कोऽपि न वक्ति । 'पुनः स्पर्शविषयं । एवं पंचेंजियाणि यो: वश्यानि कुरुते, तस्य पंचैव रत्नानि ददामि' । कोऽपि प्रत्युत्तरं न ददाति, ततोऽजिमुखमागवंतं तं मुनि |
ए॥
___JainEducation international 2010_05
For Private & Personal use only
www.jainelibrary.org