________________
Jain Education International
अन्यच्च
"विजवो वीतसंगानां, वैदग्ध्यं कुवयोषिताम्। दाक्षिण्यं वणिजां प्रेमा, वेश्यानाममृतं विषम् " ॥ १ ॥ तथा नृप ! मेध्यमत्ति, शृंगखुराडौ जैतूनपि च इंति, तत्पश्वादिदानं कथं श्रेयसे इत्यादि ज्ञेयं, दानं त्वेकमजयदानमेव श्रेष्ठं, यतः -
" कपिलानां सहस्रं तु, यो दिजेभ्यः प्रयन्वति । एकस्य जीवितं दद्यात्, कजां नाईति पोशी म्” ॥ १ ॥ परमन्यकृतधर्मकर्मफलमन्यः कथं प्राप्नोति, यतः -
“एकस्मिन् नुक्तवत्यन्यः, साक्षादपि न तृप्यते । मृतस्य करूपते यत्तु तस्मनि हुतोपमम्” ॥ १ ॥
तत्कर्मकर्त्तारमेवानुवर्त्तते, अन्यथा कृतनाशाकृतागमनदूषणं स्यात् । इत्याकर्ण्य नृपः प्राह - ' तर्हि वः किं किं प्रदीयते ?' ततो मुनिना सर्वमेषणीयाहारादिस्वरूपं प्रोक्तं । ततो मुनिधर्मे निर्दोषत्वं विज्ञाय कनिष्ठचातरं राज्ये न्यस्य स्वयं दीक्षामाददे, राजपुत्रशतान्वितश्च क्रमादवधिज्ञानं प्राप्य ज्ञातिजनं प्रति| बोधयितुं तत्राययौ । नृपेण सह पुरोहितसुतश्चित्रगुप्त वंदितुं समागात् । तत्र देशनासमये एकः काष्ठ - वाहकः प्रबुधः, तदा धर्माज्ञानतः मिथ्यात्वेन धर्मसमन्युतश्च नृपजीत्या दंजतश्चित्रगुप्तः प्राह - 'अहो अयं धन्यः, येन सर्वस्वं मुक्त्वा चारित्रं गृहीतं, अप्रयासेनान्नादि लप्स्यते, राजवेश्याद्यैर्निश्चितः, अहो | वेषमहिमा !' । इति तदाक्याकूतं ज्ञात्वा गुरुरूचे – 'अद्याप्यनर्थदंस्त्वां तामयति । स पप्रन्छ – 'किं
For Private & Personal Use Only
www.jainelibrary.org