SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥6 ॥ SRIGANGA ॥ सप्तत्रिंशत्तरशततमं व्याख्यानम् ॥ १३ ॥ अथानर्थदंझमेव वर्णयतिअज्ञानमन्युदंनेन्योऽ-नर्थदंमः प्रजायते । स चूण्यो व्रतवन्त्रेण, चित्रगुप्तकुमारवत् ॥ १॥ स्पष्टार्थः, नावार्थस्तु श्लोकसूचितसंबंधादयते स चायंकोशलेशो जयशेखरो नृपः, तस्य पुरुषदत्तपुरुषसिंहाख्यौ पुत्रावजूतां। तुट्यशीवगुणयोस्तयोः सख्यमक्षियां शिक्षितमिव ऐक्यप्रख्यमनूत् । यतः अर्थदीपिकायां"पाण्योरुपकृतिं सत्त्वं, स्त्रिया लग्नशुनो बलम् । जिह्वाया ददतामदणोः, सखितां शिश्येत्सुधीः" ॥१॥ __ तस्य नृपस्य वसुनामा गुरुः, तस्य चित्रगुप्तः पुत्रः कुतूहल प्रियोऽस्ति । अन्यदा नृपः सहसा विपन्नः, तदा राजन्यैर्येष्ठराजसू राजा कृतः, कनिष्ठस्तु कनिष्ठराज्ये स्थापितः कथमपि । अब राजा सत्तास्थ । उवाच-'यदियं समित्पित्रे शरणदा नाजूत , तदा ममापि कथं नविष्यति" । श्रुत्वाह तद्गुरुःस्वपितुः श्रेयसे स्वर्णादिपुत्तलकानां गवां नुवां शय्योपानत्तिलकन्यादीनां च दानं जूदेवेन्यो देयं, पुत्र-81 100॥ दत्तं फलं पिता प्रामोति इति श्रुतौ, अतो जनैः सुतः प्रार्थ्यते" । ततः सर्वदर्शनिन आइय नृपस्तेच्योदात् । साधवो निमंत्रितास्ते प्रादुः-'हे नृप ! जीवघातकृदादातुं मुनीनां न योग्यं । यतो वंदारुवृत्ती"तथाहि येन जायंते, क्रोधलोनादयो नृशम् । स्वर्ण रूप्यं न तद्देयं, चारित्रिज्यश्चरित्रहत्" ॥१॥ ॐॐॐॐॐॐॐॐॐॐ AGENCCC Jain Education International 2011 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy