________________
उपदेशप्रा.
॥6
॥
SRIGANGA
॥ सप्तत्रिंशत्तरशततमं व्याख्यानम् ॥ १३ ॥
अथानर्थदंझमेव वर्णयतिअज्ञानमन्युदंनेन्योऽ-नर्थदंमः प्रजायते । स चूण्यो व्रतवन्त्रेण, चित्रगुप्तकुमारवत् ॥ १॥ स्पष्टार्थः, नावार्थस्तु श्लोकसूचितसंबंधादयते स चायंकोशलेशो जयशेखरो नृपः, तस्य पुरुषदत्तपुरुषसिंहाख्यौ पुत्रावजूतां। तुट्यशीवगुणयोस्तयोः सख्यमक्षियां शिक्षितमिव ऐक्यप्रख्यमनूत् । यतः अर्थदीपिकायां"पाण्योरुपकृतिं सत्त्वं, स्त्रिया लग्नशुनो बलम् । जिह्वाया ददतामदणोः, सखितां शिश्येत्सुधीः" ॥१॥ __ तस्य नृपस्य वसुनामा गुरुः, तस्य चित्रगुप्तः पुत्रः कुतूहल प्रियोऽस्ति । अन्यदा नृपः सहसा विपन्नः, तदा राजन्यैर्येष्ठराजसू राजा कृतः, कनिष्ठस्तु कनिष्ठराज्ये स्थापितः कथमपि । अब राजा सत्तास्थ । उवाच-'यदियं समित्पित्रे शरणदा नाजूत , तदा ममापि कथं नविष्यति" । श्रुत्वाह तद्गुरुःस्वपितुः श्रेयसे स्वर्णादिपुत्तलकानां गवां नुवां शय्योपानत्तिलकन्यादीनां च दानं जूदेवेन्यो देयं, पुत्र-81
100॥ दत्तं फलं पिता प्रामोति इति श्रुतौ, अतो जनैः सुतः प्रार्थ्यते" । ततः सर्वदर्शनिन आइय नृपस्तेच्योदात् । साधवो निमंत्रितास्ते प्रादुः-'हे नृप ! जीवघातकृदादातुं मुनीनां न योग्यं । यतो वंदारुवृत्ती"तथाहि येन जायंते, क्रोधलोनादयो नृशम् । स्वर्ण रूप्यं न तद्देयं, चारित्रिज्यश्चरित्रहत्" ॥१॥
ॐॐॐॐॐॐॐॐॐॐ
AGENCCC
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org