SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2016 अन्यदा वाडुगुरोरागमनं श्रुत्वा तौ धौ वंदनाय गतौ । देशनां श्रुत्वा रोगकारणं पृष्टो मुनिरंवं जगौ - " मणिपुरे मदनाख्यसुनटस्य वीरधीराख्यौ तनयावनूतां, कदाऽपि तौ वने गतौ । वीरः स्वमातुलं वसंताख्यं मुनिं भूमौ पतितं वीक्ष्य जनानपृष्ठत् । कश्चिदवोचत् - 'एकः सर्पः कायोत्सर्गस्थमेनं मुनिं दष्ट्वा बिले प्रविष्टः मातुलस्नेहेन लघुना धीरेणोक्तं- 'रे रंकाः ! किमयं नश्यन्नेव न हतः ?' । वीरस्तमुवाच - 'प्रातः ! किं मुधा कर्म बनासि ?' स प्राह - 'मुनिदंशके सर्वे हते धर्म एव स्यात् । यतः - “घुष्टस्य दंकः स्वजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्रचिंता, पंचैव यज्ञा नृपपुंगवानाम्” ॥ १ ॥ क्षत्रियाणां न दोषः द्वितीयः प्राह - 'बंधो ! जैनानां तु यष्टिका न जंजंति पयःपात्रमपि, पयोऽपि न विशीर्यते, जीववधोऽपि न स्यात्तथा कार्य । जीवानंद वैद्येनेव वाक्यमपि विचार्य वाच्यं । ततस्तवाक्यं सत्यं मत्वा उपचारेण मुनिः सीकृतः । क्रमात्तौ मृत्वा युवां जातौ । अनालोचिततादृगनर्थदको महीसेनो धीरजीवो जिह्वारोगेण व्याप्तः शषिसंजीवनात्त्वम्वन्धितोऽयं सामजोऽभूत् । इति श्रुत्वा जातिस्मृत्या मूलतोऽर्थानर्थदंक निवारणाय मुनित्वं जगृहतुः । सूरसेनमही सेन- दृष्टांतेनामुना जनाः ! | अनर्थकमागोनि - मित्तं त्यजत दूरतः ॥ १ ॥ ॥ इत्यन्द दिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ दशमस्तंने षट्त्रिंशत्तरशततमं व्याख्यानम् ॥ १३६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy