________________
उपदेशप्रा.
11 60 11
Jain Education International 2010_05
एतच्च हिंस्रप्रदानरूपस्यानर्थदंमस्या तिचारः ॥ १ ॥ तथा उपभोगोपलक्षणत्वानोगवस्तूनां स्नानजो- * स्तंज. १० जनवसनाद्यतिरेकः तथा तैलाच्यंगनादि चेत्यादिकः प्रमादाचरितवृत्तेर तिचारः । २ ।
तथा मुखरो वाचास्तावो मौखर्यमसन्यमसंबंधं बहुप्रलापित्वं श्रयं च पापोपदेशस्यातिचारः, मौखर्ये सति तडुपदेशसंभवादिति । ३ ।
तथा कौकुच्यं— नूनेत्रौष्ठनासा करचरणवदनादिविकारगर्ज हास्यजनकं विचेष्टितं येन परो हसति, आत्मनश्च लाघवं जवति । न च तादृशं वक्तुं चेष्टितुं वा कहपते प्रमादात् तथाचरणाच्चा तिचारश्चतुर्थः॥४॥ तथा कंदर्पः कामस्तत्पत्तिहेतुवाक्प्रयोगोऽपि कंदर्पः । इह च सामाचारिश्रावकेण न तादृशं वक्तव्यं, येन स्वस्य परस्य वा मोहोडेको भवतीति पंचमः । ९ । एतौ घावपि प्रमादस्यातिचारौ । अत्र निरति |चारव्रते निदर्शनमिदं -
बंधुरापुर्या सूरसेनमही सेनाख्यौ राजपुत्रौ सदाचारौ प्रीतिनाजौ सुखं तिष्ठतः । अन्यदा महीसेनजिह्वायां दुःसाध्यो गदः समुत्पन्नः, वैद्यास्तमसाध्यं मत्वा मुमुचुः । तस्य जिह्वागददुर्गधेनान्यर्णे कोऽपि स्थातुं न शक्नोति, सूरसेनः स्नेहात्सकाशे तिष्ठति । यदा गदाय अरे अरे इति शब्दं करोति तदा जाता प्राह - 'हे बंधो ! सकलजगतारण समर्थाने ककर्म जालध्यानानि जस्मी कृतजवप्रपंच श्री मत्सर्वज्ञस्मरणं कुरु ॥ २ ॥ ८७ ॥ तदनु स पंचनमस्कारं मनसा ध्यायति । मुक्तबंधुजीविताशः सूरसेनः अनेकपापनियमान् कारयित्वा प्रासुकजलेन तस्य जिह्वां सिषेच, मंद मंद सिंचनात्तद्गदो गतः । ततः यत्प्रत्याख्यानं कृतं, तदपालयत् ।
For Private & Personal Use Only
www.jainelibrary.org