________________
Jain Education International 2010 05
॥ थोपदेशप्रासादे ॥
॥ दशमस्तं ॥
॥ षट्त्रिंशदुत्तरशततमं व्याख्यानम् ॥ १३३ ॥ ते पंचातिचारास्त्याज्याः, तानाह
संयुक्ताधिकरणत्वमुपनोगातिरिक्तता । मौखर्यमथ कौकुच्यं, कंदपऽनर्थदंगाः ॥ १ ॥
इत्यनर्थदंतगामिन एते पंचातिचाराः । संयुक्ताधिकरणत्वं - अधिक्रियते पृथ्व्यादिष्वात्माऽनेनेत्यधिकरणं अधिकरणांतरेण यथा खलेन मुशलं, हलेन फालः, धनुषा वाणः शकटेन धूसरं, घरट्टिकापुढं द्वितीयपुटेन, कुठारेण दंरुः, इत्यादिसंयुक्तमनर्थक्रियाकरणयोग्यं सीकृतं तच्च तदधिकरणं च तस्य जावस्तत्त्वं । यतः श्रावश्यक बृहद्वृत्तौ - 'सावगेण संजुत्ताणि चैव सगमादिषि न धरेयवाणि' एवं वासीपरश्वादि विजासते । असंपृक्ताधिकरणतायां सुखेन परः प्रतिषेधितुं शक्यते । तथाग्निरपि यदाऽन्यगृदेष्वन्यैः प्रज्वालितस्तदा ग्राह्यः । गृहापणारं जग्रामांतरगमन चतुष्पथावस्त्रांच लेना स्थगित सर्वदृष्टिसमक्षं व्यंजनाद्यानयनमपि प्रथमं न कुर्यात्, परंपरापापवृद्धिः स्यात् । यतः -
कार्ये शुशुभे वापि, प्रवृत्तियैः कृतादितः । ज्ञेयास्ते तस्य कर्त्तारः, पश्चादप्युपचारतः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org