SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 05 ॥ थोपदेशप्रासादे ॥ ॥ दशमस्तं ॥ ॥ षट्त्रिंशदुत्तरशततमं व्याख्यानम् ॥ १३३ ॥ ते पंचातिचारास्त्याज्याः, तानाह संयुक्ताधिकरणत्वमुपनोगातिरिक्तता । मौखर्यमथ कौकुच्यं, कंदपऽनर्थदंगाः ॥ १ ॥ इत्यनर्थदंतगामिन एते पंचातिचाराः । संयुक्ताधिकरणत्वं - अधिक्रियते पृथ्व्यादिष्वात्माऽनेनेत्यधिकरणं अधिकरणांतरेण यथा खलेन मुशलं, हलेन फालः, धनुषा वाणः शकटेन धूसरं, घरट्टिकापुढं द्वितीयपुटेन, कुठारेण दंरुः, इत्यादिसंयुक्तमनर्थक्रियाकरणयोग्यं सीकृतं तच्च तदधिकरणं च तस्य जावस्तत्त्वं । यतः श्रावश्यक बृहद्वृत्तौ - 'सावगेण संजुत्ताणि चैव सगमादिषि न धरेयवाणि' एवं वासीपरश्वादि विजासते । असंपृक्ताधिकरणतायां सुखेन परः प्रतिषेधितुं शक्यते । तथाग्निरपि यदाऽन्यगृदेष्वन्यैः प्रज्वालितस्तदा ग्राह्यः । गृहापणारं जग्रामांतरगमन चतुष्पथावस्त्रांच लेना स्थगित सर्वदृष्टिसमक्षं व्यंजनाद्यानयनमपि प्रथमं न कुर्यात्, परंपरापापवृद्धिः स्यात् । यतः - कार्ये शुशुभे वापि, प्रवृत्तियैः कृतादितः । ज्ञेयास्ते तस्य कर्त्तारः, पश्चादप्युपचारतः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy