SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥ ५ ॥ उपदेशप्रा. पुरिषे च प्रश्रवणे, श्लेष्मसिंघाणयोरपि । वांते पित्ते शोणिते च, शुक्रे मृतकलेवरे ॥१॥ स्तंजए पूये स्त्रीपुंससंयोगे, शुक्रपुद्गलविच्युतौ । पुरनिध्मने सर्वे-ध्वपवित्रस्थलेषु च ॥२॥ गर्नजनरसंबंधिषु एषु वस्तुषु संमूर्छिममनुजा अंतर्मुहूर्तायुष्का अंगुलासंख्येयतमन्नागदेहाश्च सप्ताष्टौ । वा प्राणनृतः समुत्पद्यते । नव प्राणाः संग्रहिण्या श्रवचूाँ इति, तथा प्रज्ञापनायां आर्यश्यामास्तथैवाहुः। अतः श्लेष्मादीनां यतनया स्थगनमिति । तथा घृतादिसेवनं आदिशब्दात्सारिपाशिकगंजीफकसेत्रंजकलकीमादि सप्तव्यसनानि वा, यतः "घृतं च मांसं च सुरा च वेश्या, पापचिौर्य परदारसेवा। एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयंति" ॥१॥ धूतादि कृतं हि पदे पदे विपत्स्यात् । अत्रार्थे प्रबंधोऽयंसिमपुरे पुरंदरनृपः । स चान्यदा सुंदरेण पुरोदरक्रीमां कुर्वन् राड्याऽमृतवाण्या वारितः- "हे नाथ ! द्यूतान्नलपांवादयो जूषाः पदे पदे निंदां प्रापुस्तेन निम्माकं जुजंगममिव मुंचेदं उरोदरं" इत्यादिना । निपिछोऽपि कितवं न जहौ । अन्यदा जितराज्येन तस्यानुजेन पुरान्निष्काशितो देव्या पुत्रेण च युतः स राजा पथि व्रजन क्वाप्यरण्ये स्वशिरः अन्यस्य च प्रियां पणीकृत्य छूते जिगाय । कालै जनितामिव | श्यामला दौरोग्यनिर्मितामिव कुरूपां निवनामिनीमादाय पुरः प्रस्थितः । अथ सा 'सपत्नी वैरिणीति विचिंत्य जलग्रहणमिषेण तां राझी कूपांतः प्रविष्य 'केनाप्यन्येन सह सा गता' इति निल्ली पुरंदराय जगौ ॥ ५॥ Jain Education International 201009 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy