SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ शाकिरिश्राहिं पुत्र इत्यादि ज्ञेयं । यो नरः धनुः धुं च गृहीत्वा मुंचति तेन स पंचनिः क्रियानिः स्पृष्टः, 18 परं यैर्जीवदेहेर्धनुरादि जातं ते जीवा अपि पंचनिः क्रियानिः स्पृष्टाः अत्राह-ननु मुंचतो नरस्य । तद्युक्तं, परं अन्येषां कथं ताः कायमात्रस्यापि तदानीमचेतनत्वात् गुरुराह-तहीवानामपि ताः क्रियाः स्युः, तेपामविरतत्वात् । एवं चेत्तर्हि सिधानामपि वलात्तद्वंधः, सिध्देहानामपि जीवघातहेतु-18 त्वात्कुत्रचित् । यघा यथा धनुरादीनि पापकारणानि स्युस्तद्देहकर्तृकजीवानां तथा पात्रदमादीनि जीवरदाहेतुत्वेन पुण्यनिमित्तानि स्युायस्य समानत्वात् । अत्रोच्यते-अविरतिलावाद्वंधस्तस्य, तेषां च सिम्झानां सर्वसंवरत्वान्नास्ति बंधः । पात्रादिसत्त्वानां विवेकाद्यनावान्न पुण्यवन्धः । अथवा परमेश्वर-15 वाक्यात्सर्वं तथ्यमिति । तस्मादनंतरनवांतरे देहशस्त्रादीन्यप्यधिकरणत्वात्प्रत्याख्येयानि इति लावार्थः ।। तथा यत्नतः सर्वक्रियां परिहरेत् स्वकार्यार्थ विहितमपि ज्वलदिधनादिकं विध्यापयेत् । 'नन्वग्निविध्यापनेऽपि दोष एव' सत्यं, परं दिग्मुखशस्त्रत्वादन्येषां त्रसादीनां जीवानां वधो न स्यादतः विध्यापनीयः ।। तथा अशोधितेंधनगणधान्यजलव्यापारणं, मार्गे सति हरितकाद्युपरि अशोधितमार्गगमनं, वृथा पत्र-11 पुष्पत्रोटनं, जित्तिमध्यार्गलाकरणं, अयत्नेन कपाटार्गलादानं, अप्रासुकलवणग्रहणं, मुधा वृद्धशाखामृ-11 त्तिकादिमर्दन, वस्त्रस्थितयूकादिजीवाननवेदय धापकायार्पणं, श्लेष्मादीनामुत्सर्गास्थगनमित्यादिकां सर्वा|| मयत्नेन क्रियां न कुर्यात् । श्लेष्मादिषु मुहूर्त्तानंतरं बहुजीवोत्पत्तिः, यतः लोकप्रकाशे Jain Education Internal de $4 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy