SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ८४ ॥ Jain Education International 2016 निप्रापयः स्थानमहानसादिके, चंद्रोदयं साधुजिनेंद्रभूमिषु । नाति यो जाववशेन धार्मिकः प्राप्नोति सत्कटप वितानमन्तिमम् ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यस्य वृत्तौ नवमस्तंने चतुस्त्रिंशत्तरशततमं व्याख्यानम् ॥ १३४ ॥ _ ॥ पंचत्रिंशत्तरशततमं व्याख्यानम् ॥ १३५ ॥ अथ पुनः प्रमादाचरणमेव दर्शयति अव्रतप्रत्ययिबंधं, प्रत्याख्यानेन वारयेत् । सर्वमयलतोऽकार्य, तथा द्यूतादिसेवनम् ॥ १ ॥ कुतूहलानृत्यप्रेक्षां, कामग्रंथस्य शिक्षणम् । सुधीः प्रमादाचरण - मेवमादि परित्यजेत् ॥ २ ॥ अविरत्या यो बंधः कर्मणां, तं प्रत्याख्यानं कृत्वा वारयेदित्यर्थः । यतः - चातुर्गतिकापारसंसारे पर्यनिः सत्वैर्यानि यानि देहायुधेष्टिकाकाष्ठास्थीनि पूर्वमुक्तानि, तैस्तैः शरीरैर्यदाऽन्यजीववधाद्यनर्थं स्यात्तदा तत्पूर्वमुक्त देहस्वामी जवांतरप्राप्तोऽपि तत्सत्ताद्यपरित्यागात्तत्पापेन लिप्यते, तत्पापं यत्र गतस्तत्र सभाग-नृत्यविरत्या चेति तत्त्वं । ययुक्तं पंचमांगपंचमशतकपष्ठोदेश के - 'पुरिसे धणू परामुसति उसु परामुसति उङ्कं विहति उ उबिदिते समाणे जाई तत्थ पाणा निति तरणं जंते से पुरिसे कति किरिए ? गोयमा ! पंचहिं किरियाहिं पुछे, तेसिंपि जीवाणं सरीहिंतो धणू निवत्तिए तेविछा जीवा पंचदिं For Private & Personal Use Only स्तंज. ए ॥ ८४ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy