________________
रात्रौ च न जोदये । अन्यदा व्यवसायाथै धनेश्वरो मृगपुरे ययौ । तत्र सा श्राधसुता दृष्टा, तस्यानुरागो जो, 'मिथ्यात्विने मेऽस्याः पिता न प्रयचति' इति विचार्य कपटश्रावकीय कथमपि तां परिणीय च । स्वगृहे आनयत् । धर्मेjया जिनपूजादौ निपिशा, तेन तस्या उपवासत्रयं बभूव । तया गुरवः पृष्टाः, | गुरुनिानासानं विचार्योक्तं-त्वं चुबकोपरि चोदयं बंधय, तथा जावतः पंचतीर्थस्तुत्या पंचसाधुदानेन च नित्यं पूर्वनियमसदृशं फलं जायते' तया तथा कृतं । श्वशुरादिभिः किमपि कार्मणमनया कृतमिति विचार्योक्तं धनेश्वराय, तेन स नबोचो ज्वालितः, तया क्तिीयो बछः सोऽपि ज्वालितः, एवं सप्त दग्धाः । ततः श्वशुरेणोक्तं-'जजे ! किमर्थमयं प्रयासः' तयोक्तं-'जीवदयार्थ' पुनस्तेन सरोषमुक्तं'तर्हि पितृगृहे गळ' । तयोक्तं-'सकुटुंवेन त्वयाऽहं पितृगृहे मोच्या' । ततः सर्वेऽपि चलिताः । क्वापि मार्गग्रामे श्वशुरपदीयैः प्राघूर्णकार्थ रात्रौ पाकः कृतः । सा वधूर्बहु कथनेनापि न लुंक्ते । ततो यस्य गृहे । जातं तस्यैव कुटुंवेन नुक्तं मृतं च । प्रातर्यावहिलोकते तावदन्नस्थाट्यां सर्पो दृष्टः, सर्वैचिंति-रात्रौ ।
पाके धूमाकुलः सर्पोऽन्ननाजने पपातेति' पश्चामधूः हमिता, तयोक्तं-'श्रत एव चुतकोपरि चंघोदयंश तो ददे, रात्रौ च न मुंजेऽहं' ततस्ते प्रतिबुधाः सर्वेऽपि जीवितप्रदानात्तां कुलदेवीमिव मन्वानाः पश्चादा* ययुः। तौ दंपती धर्ममाराध्य स्वर्ग गतौ । ततश्युत्वा युवां जातौ । त्वया प्रागलवे सप्त चंडोदया दग्धा| स्तेनात्र सप्तवार्षिको व्याधिस्तेऽजूत्” । तत उन्नयोर्जातिस्मृतिर्जाता। पुत्रे राज्यं न्यस्य प्रव्रज्य च स्वर्ग गतौ ॥
___JainEducation international 2010
For Private & Personal Use Only
www.jainelibrary.org