________________
संज. ए
उपदेशप्रा. गृही यदि स्नानं करोति तदा दिवसे यतनयैव, न तु रात्रौ । श्रादिशब्दामधुनीतिवमीनीतिकरणं,
तदपि निर्जीवजूमिकायामेवेत्यादि स्वधिया ज्ञेयं चेति । ॥ ३॥
तथा श्रावस्याउसाः-घृततैवतक्रमुग्धजलादयो रसाश्च, दीपः श्रादिशब्दाफ़्पनोजनादयस्तेषां पात्राणि || जाजनानि न स्थगयति न पिधत्ते, स्थगितान्येव रक्षणीयानीत्यर्थः । ।
तथा महानसादिके स्थाने उसोचो वितानश्चंयोदय इति पर्यायाः, तं नैव बध्नाति एतत्सर्व प्रमादाच-16 शरणं, यतः-'गृहिणा शयनस्थाने जोजनपाकस्थले जलरदणस्थाने देवगुरुधर्मस्थाने चावश्यं उबोचो । । बध्यः सद्यो जीववधादिबहुदोषहेतुत्वात् । अत्र निदर्शनं यथाMI श्रीपुरे श्रीषणो राजा तस्य पुत्रो देवराजो देवराज श्वापरः । स यौवने दैववशात्कुष्ठी जातः । सप्तवर्षावधि | विविधप्रतिकारैरपि नं गतो रोगः, चिकित्सकैरत्यक्तः । ततो 'यो मत्तनयं नीरुजं करोति तस्याई राज्य ददामि' इति नृपः पटहमवादयत् । तत्र यशोदत्तेच्यपुत्री शीलादिवतरक्ता, तया पटहं निवार्य स्वकरस्पर्शेन कुष्ठः स्फोटितः । ततस्तयोः पाणिग्रहणमहं कृत्वा पुत्रं राज्ये निवेश्य च दीक्षामाददे राजा । तत्रै-12 कदा पोट्टिलाचार्याः समेयुः । गुरुवंदनार्थ नृपराझ्यौ जग्मतुः, देशनांते प्राग्जवं पप्रचतुः । गुरुराह- | “वसंतपुरे व्यवहारिणो देवदत्तस्य धनेश्वरादयश्चत्वारः पुत्रा माहेश्वराः । इतश्च मृगपुरे जिनदत्तसुता मृगसुंदरी, तस्या अनिग्रहत्रयं-जिनानचित्वा मुनीनां दानं दत्वा च नोदयेऽहं,
॥ ३ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org