________________
18] जीवाकुलस्थानानि-यत्र लीलफूलपिपीलिकामत्कोटककुंथुप्रमुखानां पक्षां जीवानां हिंसा स्यात्तानि,
तेषु जूमिपटलकादिषु मझानं स्नानकरणं न योग्य, यतः एकादशीपुराणे
"गृहे चैवोत्तमं स्नानं, जलाच्चैव सुशोधितात् । ततस्त्वं पांझवश्रेष्ठ ! गृहे स्नानं समाचर" ॥१॥ "कूपे हृदेऽधमं स्नानं, नद्यामेव च मध्यमम् । वाप्यां च वर्जयेत्स्नानं, तटाके नैव कारयेत्” ॥२॥ "पीड्यंते जंतवो यत्र, जलमध्ये व्यवस्थिताः । स्नाने कृते ततः पार्थ, पुण्यं पापं समं नवेत् ॥ ३ ॥
तथा ब्रह्मांमपुराणे"ज्ञानं तीर्थ धृतिस्तीर्थ, दानं तीर्थमुदाहृतम् । तीर्थानामपि तत्तीर्थ, विशुद्धिर्मनसः परा" ॥१॥
___ तथा विष्णुपुराणे"श्रापः स्वजावतो मेध्याः, किं पुनर्वह्नितापिताः । ऋषयस्तत्प्रशंसंति, शुधिमुष्णेन वारिणा" ॥१॥
तथा मनुस्मृतौ"चित्तमंतर्गतं पुष्टं, तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलैधौत, सुरानाममिवाशुचि" ॥१॥ "सत्यं शौचं तपः शोचं, शौचमिंजियनिग्रहः । सर्व जूतदया शौचं, जलशौचं च पंचमम्" ॥२॥
तथा नागरखंमे"दृष्टिपूतं न्यसेत्पादं, वस्त्रपूतं पिबेऊलम् । सत्यपूतं वदेवाक्यं, मनःपूतं समाचरेत्" ॥१॥
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org