SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 18] जीवाकुलस्थानानि-यत्र लीलफूलपिपीलिकामत्कोटककुंथुप्रमुखानां पक्षां जीवानां हिंसा स्यात्तानि, तेषु जूमिपटलकादिषु मझानं स्नानकरणं न योग्य, यतः एकादशीपुराणे "गृहे चैवोत्तमं स्नानं, जलाच्चैव सुशोधितात् । ततस्त्वं पांझवश्रेष्ठ ! गृहे स्नानं समाचर" ॥१॥ "कूपे हृदेऽधमं स्नानं, नद्यामेव च मध्यमम् । वाप्यां च वर्जयेत्स्नानं, तटाके नैव कारयेत्” ॥२॥ "पीड्यंते जंतवो यत्र, जलमध्ये व्यवस्थिताः । स्नाने कृते ततः पार्थ, पुण्यं पापं समं नवेत् ॥ ३ ॥ तथा ब्रह्मांमपुराणे"ज्ञानं तीर्थ धृतिस्तीर्थ, दानं तीर्थमुदाहृतम् । तीर्थानामपि तत्तीर्थ, विशुद्धिर्मनसः परा" ॥१॥ ___ तथा विष्णुपुराणे"श्रापः स्वजावतो मेध्याः, किं पुनर्वह्नितापिताः । ऋषयस्तत्प्रशंसंति, शुधिमुष्णेन वारिणा" ॥१॥ तथा मनुस्मृतौ"चित्तमंतर्गतं पुष्टं, तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलैधौत, सुरानाममिवाशुचि" ॥१॥ "सत्यं शौचं तपः शोचं, शौचमिंजियनिग्रहः । सर्व जूतदया शौचं, जलशौचं च पंचमम्" ॥२॥ तथा नागरखंमे"दृष्टिपूतं न्यसेत्पादं, वस्त्रपूतं पिबेऊलम् । सत्यपूतं वदेवाक्यं, मनःपूतं समाचरेत्" ॥१॥ Jain Education International 2011 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy