SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ संजए ॥ २॥ उपदेशप्रा.न्विता सर्व पउनादिकं मुमोच । एकदा राजपथे स्थिता रोहिणी नृपस्त्रीदोषं प्राह, राझीदास्याः तत्वा नृपं प्रत्यवोचत् । ततः नृपेण सुन्न श्रेष्ठिनमाकार्य पृष्टं-'मन्नार्यायाः कुशीलत्वं त्वत्पुत्र्या कुत्र दृष्टं ज्ञातं च कथं स प्राह-'स्वामिन्नस्याः स्वजावो पुष्टोऽस्ति' । ततः कुपितेन नृपेण सा नगराद् बहिर्विसर्जिता, अरण्ये मुःखमनुजूय मृता व्यंतरदेवी अपरिगृहीता जाता । तत्रान्यदेवकृतःखमनुजूयैकेजियादिष्वनंतकालं ब्रांत्वा तजीवो नुवनजानुकेवखित्वं प्रापेति । एवं ज्ञात्वा मुःकश्राव्यापृतानां, फुःखानंत्यं दुस्तरं देहनाजाम्। वैराग्याद्यैर्बधमुत्तयाऽनियुक्ता, नित्यं वाच्याः सत्कथा एव जव्यैः॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमस्तंने त्रयस्त्रिंशउत्तरशततमं व्याख्यानम् ॥ १३३ ॥ ५॥ ॥ चतुस्त्रिंशउत्तरशततमं व्याख्यानम् ॥ १३ ॥ श्रथ सामान्यतः प्रमादाचरणमेव चतुर्थनेदो विशिष्यते जीवाकुलेषु स्थानेषु, मऊनादिविधापनम् । रसदीपादिपात्राएयालस्यात् स्थगयते न हि॥१॥ नघोच नैव बनाति, स्थाने महानसादिके। सर्वमेतत्प्रमादस्या-चरणमनिधीयते ॥२॥ a Jain Education International 2011 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy