SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ | कुंदनपुर्या सुनषश्रेष्ठी, तस्य पुत्री रोहिणी नाम्ना बासविधवा गुरुपाद्येऽध्ययनं कुर्वती कम्मपयमीप्रमुखग्रंथान् कंठे स्वनामपाठवदकरोत् । श्रजनं त्रिसंध्यं जिनार्चा सिन्ध्यमावश्यकं च ना{चत् । नित्यं पर्यती साधिकसक्षस्वाध्यायपाविनी जाता । इतश्च कुबोधदूतः स्वं नृपं चित्तपुरवासिनं मोहनूपं व्यजि-12 पत्–'स्वामिन् ! युष्मद्दोषान्पुनः पुनः सर्वेषां ज्ञापयति श्यं रोहिणी' तन्त्रुत्वा मोहनृपः रागषेषसुतयोमिथ्यात्वमंत्रिणोऽष्टादशपापस्थानादिसन्यानां पुरः रुरोद गद्गदवाण्या चाह–'अहो ईदृशः कोऽपि नास्ति यो मदाज्ञाखंमिनी रोहिणी अस्मरिचारित्रधर्मपमिलनोत्सुका वशीकृत्य मम ददाति । तत एकत्र kiकोणे स्थिता मोहनार्या कुदृष्टिस्तस्याः सखी विकथा योगिनी उवाच-स्वामिन् ! श्रहपकार्ये युष्माकं | खेदो न योग्यः, यतः-युष्मदीयकैकेन सेवकेन सम्यक्त्वव्रतश्रुतपूर्णा गुणेन्यः पातितास्तेऽद्यापि स्वामि-15 पादपुरः धूलिवगुसंति, तेषां संख्यामपि न कोऽपि जानाति। यतः जीवानुशासनवृत्तौ-चतुर्दशपूर्वधराः श्रुतकेवलिनश्चानंतकाये पतिता निवसति तिष्ठति पूर्वगतसूत्राचावे मृत्वेति शेषः । तस्मात् हे नृप ! किय-12 मात्रेयं वराकिका रोहिणी ? इति प्रोच्य मोहेन दत्तामाशिषं गृहीत्वा विकथा एत्य तन्मुखे चित्ते चाव|| सत् , तेन सा रोहिणी सर्वत्र धर्मकार्ये विकथामकरोदकारयच्च । एकदा साधुभिः साध्वी निश्च सा शिक्षि-1 ता-'हे श्राविके ! त्वं सुझा तवेदं नाई, यतः___“यदीबसि वशीकर्तु, जगदेकेन कर्मणा । परापवादसस्येच्य–श्चरन्ती गां निवारय ॥ १॥ तदाकर्ण्य क्रोधं प्राप्ता शनैः शनैः सर्व मोहसैन्यं समायातं विकयां प्राशंसत् । श्रथ सा विकथा Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy