________________
उपदेशप्रा.
॥ ८१ ॥
Jain Education International 2010
काश्मीरे वरमूर्खता सुखनिधौ स्वर्गोपमाः कुंतला - वर्ज्याडुर्जनसंगवनुज धिया देशी कथैवंविधा” ॥१॥ इति ३ । तथा क्तानां कथा स्वादादिसंबंधिनी यथा - 'अहो अनेन विवाहादिकायें वर्या रसवती कृता, व्यंजनादिस्वादोऽद्यापि दंष्ट्रामध्येऽस्ति । अथवा ज्वलत्वनेन कृतं पक्वान्नादिकं, एकं पर्पटादिकं मुक्त्वा सर्वमनिष्टं कृतमभूत्' इत्यादि स्वयमन्यूह्यं । ४ । इति चतस्रो विकथाः स्मृताः । संबोधसित्तरी वृत्तौ तु सप्तविधास्तद्यथा - ' चतस्रस्तु पूर्वोक्ता एव तिस्रस्त्विमाः - श्रोतृजनहृदयमार्दव जननान्मृधी सा चासौ पुत्रादिप्रजाप्रधानत्वात्कारुण्यवती मृडुकारि (रु) शिकी यथा
" हा पुत्त पुत्त हा वह वह मुक्कामि कह मणाहाहं । एवं करुणपलावा, जलंतजल मि सा परिया ॥१॥ दर्शनदिनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रशंसारूपा, यथा - सूक्ष्मार्थबुद्धिदृष्टं श्रोतव्यं बुद्धशासनं | इत्यादि २ ॥ चारित्रनेदिनी कथा - यया कथया प्रतिपन्नव्रतस्य व्रतार्थमुपस्थितस्य वा चारित्रजेदः | क्रियते यथा -- केवस्यादिरहितेऽधुना काले तस्य शुद्धाशुद्धं जावं चरणं को जानाति : श्रन्यच्च"जह मंचार्ज परियस्स, देहपीका सुधोविया होई । गिरिसिहराजे महंती, तहतनवो तर्ज महे” ॥१॥
तथा
"काले पमायबहुले, दंसणनाणेहिं वट्टए तित्थं । वुडिसं च चरितं, तो गिहिधम्मो वरं कार्ड" ॥ १ ॥ इति । ३ । छात्र लोके तु श्रावश्यकादिसूत्रप्रसिद्धत्वाच्चतस्त्र एव संदर्जिता इति । छात्र विकथा - विषये रोहिणी संबंधः मागधी प्राकृतभाषात उद्धृत्यात्र 'लिख्यते
For Private & Personal Use Only
स्तंभ. ए
॥ ८१ ॥
www.jainelibrary.org