SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ | राज्ञां संग्रामादिवर्णनं राजकथा । यथायं नृपो जीमवद्युयकारकः सुचिरं राज्यं करोतु, अथवायं नृपो मुष्टः वियतामित्यादि ज्ञेयं । १ । तथा च स्त्रीणां कथा तद्रूपनिंदाप्रशंसादिरूपा यथा "विजराजमुखी गजराजगति-स्तरुराजविराजितजंघतटी। यदि सा दयिता हृदये वसति, कतपः क्व जपः क समाधिरिति” ॥१॥ तथाKI "करहगई कागसरा, पुलगा संवजठरपिंगदसी । मुलीला फुलासी, विहिको नियई थीइसुहं ॥ १॥ | है तथा देशजातिकुखरूपनामनेपथ्यपरिजनकथा स्त्रीणां संबंधिनी न कार्या । तत्र देशसंबंधेन स्त्रीणां है वर्णनं यथा-'लाटोन्नवा मंजुलवचना रतिनिपुणाश्च नवंति' इत्यादिका, तथा जातिविकथा-'धिग्नाह्मणीः, या विधवा जीवन्ति मृता एव धन्या मन्ये, पुंश्चली पतिलदेऽप्यनिंदिता' । तथा कुलकथा"अहो चौलुक्यपुत्रीणां, साहस जगतोऽधिकम् । पत्युम॒त्यौ विशंत्यग्नौ, याः प्रेमरहिता अपि" ॥१॥ | रूपकथा-'रूपशोजावर्णनं' । नामकथा-'यादृशं नाम तादृशः परिणामः' इति । नेपथ्यकथा|धिक धिक् नारीरूपं यद्यौवनं नेपथ्यं च न यूनां चक्षुर्मोदाय जवति'। परिजनकथा-'अस्याश्चेटीदासादिपरिकरो दक्षो विनीतश्च' इत्यादिस्त्रीकथा त्याज्या इति ।। देशानां कथा-'यथा“रम्यो मालवकः सुधान्यकनकः कंच्यास्तु किं वय॑ते ?, दुर्गा गुर्जरजूमिरूद्नटनटा खाटाः किरातोपमाः।। ____JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy