________________
| राज्ञां संग्रामादिवर्णनं राजकथा । यथायं नृपो जीमवद्युयकारकः सुचिरं राज्यं करोतु, अथवायं नृपो मुष्टः वियतामित्यादि ज्ञेयं । १ । तथा च स्त्रीणां कथा तद्रूपनिंदाप्रशंसादिरूपा यथा
"विजराजमुखी गजराजगति-स्तरुराजविराजितजंघतटी। यदि सा दयिता हृदये वसति, कतपः क्व जपः क समाधिरिति” ॥१॥
तथाKI "करहगई कागसरा, पुलगा संवजठरपिंगदसी । मुलीला फुलासी, विहिको नियई थीइसुहं ॥ १॥ | है तथा देशजातिकुखरूपनामनेपथ्यपरिजनकथा स्त्रीणां संबंधिनी न कार्या । तत्र देशसंबंधेन स्त्रीणां है
वर्णनं यथा-'लाटोन्नवा मंजुलवचना रतिनिपुणाश्च नवंति' इत्यादिका, तथा जातिविकथा-'धिग्नाह्मणीः, या विधवा जीवन्ति मृता एव धन्या मन्ये, पुंश्चली पतिलदेऽप्यनिंदिता' । तथा कुलकथा"अहो चौलुक्यपुत्रीणां, साहस जगतोऽधिकम् । पत्युम॒त्यौ विशंत्यग्नौ, याः प्रेमरहिता अपि" ॥१॥ |
रूपकथा-'रूपशोजावर्णनं' । नामकथा-'यादृशं नाम तादृशः परिणामः' इति । नेपथ्यकथा|धिक धिक् नारीरूपं यद्यौवनं नेपथ्यं च न यूनां चक्षुर्मोदाय जवति'। परिजनकथा-'अस्याश्चेटीदासादिपरिकरो दक्षो विनीतश्च' इत्यादिस्त्रीकथा त्याज्या इति ।।
देशानां कथा-'यथा“रम्यो मालवकः सुधान्यकनकः कंच्यास्तु किं वय॑ते ?, दुर्गा गुर्जरजूमिरूद्नटनटा खाटाः किरातोपमाः।।
____JainEducation International 2010_05
For Private & Personal use only
www.jainelibrary.org