________________
उपदेशप्रा.
खंच.
॥6
॥
गश्वाणं सुत्तत्तं साहु, अत्थेगाणं जागरिश्वत्तं साहु । जे श्मे जीवा अहम्मिश्रा श्रहमामणुश्रा अहमेण चैव वित्तिं कप्पेमाणा विहरंति एएसि एं जीवाणं सुत्तत्तं साहु, एएसि जीवा सुत्तासमाणा णो बहूणं | जीवाणं पाणाणं आणं सत्ताएं पुरकाणं जाव वटुंति । एएसिं जीवा सुत्ता समाणा अप्पाणं परं वा तजयं वा नो बहुहिं अहम्मिएहिं संजोशंति, एएसिणं सुत्तत्तं साहु । जयंति ! जे श्मे जीवा धम्मिया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसिणं जीवाणं जागरिश्रत्तं साहु-इत्याद्याखापकः। एवं बलिअत्तं सुब्बलिअत्तं दरकत्तं आलसत्तं इच्चाइ, यावज्ज्ञेयं इति चतुर्थः । । ।
सामस्त्यपूर्वश्रुतपोऽपि साधुर्विमार्य (विस्मृत्य ) ग्रंथान् प्रमिलादियोगात् । कालं निगोदेषु वसत्यनंतं, निजादिदोषांश्च विमुंच सूरे ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमे स्तंने
पात्रिंशत्तरशततमं व्याख्यानम् ॥ १३॥
-%EOGHA
॥ त्रयस्त्रिंशदुत्तरशततमं व्याख्यानम् ॥ १३३ ॥
अथ विकथाख्यं पंचमं प्रमादमाहराज्ञा स्त्रीणां च देशानां, जक्तानां विविधाः कथाः। संग्रामरूपसघस्तु-स्वादाद्या विकथाः स्मृताः॥१॥
R
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org