SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ गत्वा स्फोटयित्वा कपाटान तान् लक्षयित्वा शेषं पतद्गृहे क्षिप्त्वा एत्य सुप्तः, उत्थितेन तथैवाखोचित। | पुनस्तत्प्रत्यक्षेण गुरुनिष्टं, 'अंतिमनिषोदयः' इति ज्ञात्वा तथैव विसर्जितः।। | तथा एकः साधुर्दिवा विरदेन खेदितः कथमपि नष्टोपाश्रयमागतः । दतिनं प्रति सकोप एव निशि || सुप्तः। तन्निजोदये च पुरकपाटे जंक्वा हस्तिनं व्यापाद्य दंती गृहीत्वा स्वस्थले क्षिप्त्वा सुप्तः। प्रजाते तं ४ | संयमेऽयोग्यं ज्ञात्वा तथैव निष्कासितः।३। | फरूसगः कुंलकारः समयवाण्या । यथा-एकः फरूसगो महति गळे प्रव्रजितः । श्रन्यदा तन्निभायां यथा पूर्व मृत्तिमानतोमयत् , तत्साधूनां शिरांसि त्रोटयित्वा कबंधैः सहैकांते उज्ज्ञांचकार । ततः || शेषाः केचन मुनयोऽपसृताः। प्रगे तत्सर्व ज्ञात्वा संघेन दूरीकृतः।।। | तथा कश्चित्साधुः गत्यागतिकाले एक वटवृदं मुखदं मत्वा तन्निषायां तं जक्त्वा स्वस्थवे निक्षिप्य - सुप्तः । 'स्वप्नो दृष्टः' इत्यालोचिते तज्ज्ञाते सिंगापनयनतः गणाबहिष्कृतः । ५। इति विशेषतो ज्ञातानि ||५| निशीथादवसेयानीति श्रथ सामान्यतः निषादोषश्चायं| "सर्वगुणघातिनी निजा, निषा संसारवर्मनी । निषा प्रमादजननी, तस्मात्त्याज्या बुधैः सदा" ॥१॥ तथा मुनिधार्मिकाणां विनिषत्वं श्रेष्ठं, यतः-पंचमागमे श्रीवीरशय्यातरी श्राविका मृगावतीपतिजगिनी जयंत्याख्या प्रजें प्रति प्रश्नमिदमकरोत्-'सुत्तत्तं ते साहु जागरिअत्तं सादु ?' 'जयंति ! अत्थे Jain Education International 2016 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy