SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. "सुखप्रबोधा निशा स्या-दन्या मुःखप्रबोधिका । निानिषा प्रथला च, स्थितस्योद्धस्थितस्य वा" ॥१॥ स्तन. " “गतोऽपि जनस्य स्या-प्रचलाप्रचलानिधा । स्त्यानर्वािसुदेवाई-बलाऽहचिंतितार्थकृत्" ॥३॥ ॥७ ॥ II स्त्याना संघातीचूता गृजिर्दिनचिंतितार्थविषयानिकांक्षा यस्यां सा स्त्यानगृहिरिति तु कर्मग्रंथावचूर्णी | "श्राद्यसंहननापेक्ष-मिदमस्यां बलं मतम् । अन्यदा तु वर्तमान-युवन्योऽष्टगुणं भवेत्” ॥१॥ अयं कर्मग्रंथवृत्त्या अभिप्रायः । जीतकटपवृत्तौ तु यऽदये सति अतिसंकिष्टपरिणामादिनाऽदृष्टमर्थ-2 मुत्थाय प्रसाधयति, केशवार्चबलश्च जायते, तदनुदयेऽपि च शेषनरेन्यस्त्रिचतुर्गुणं बलं नवति । श्यं । नरकगामिन एव स्यादित्युक्तमस्तीति । अत्रार्थे ज्ञातानि महानाष्योक्तानि यथा "पोग्गलमोयेंगदंते', फरूसगवर्मेसासनंजणे चेव । श्रीणघियस्स एए, बाहरणा इंति नायवा ॥१॥ | पौद्गलं मांसं सिद्धांतलाषया, तस्योदाहरणं यथा-'कोऽपि कुटुंबिको मांसासक्तः । कैश्चित्स्थविरैः व प्रबोध्य दीक्षां ग्राहितः । स कदाचित् क्वचित्स्थले महिषवधं प्रेक्ष्य तदजिलाषेणैव रात्रौ सुप्तः, ततस्त्या नर्धिनिजोदयो जातस्तदये चोत्थाय गत्वाऽन्यं महिषमेकं हत्वा चानक्षयत् । तऽधरितशेषं च मांस | समानीयोपाश्रये निधाय सुप्तः। प्रगे गुरुं प्राह-'इत्थंजूतो मया स्वप्नो दृष्टः' । ततः साधुनिस्तदामि- ॥ ए॥ षमदृश्यत । पंचमीनिजोदयोऽस्यास्ति इति ज्ञातं च । संघेन लिंगमपहृत्य विसर्जितोऽसाविति ॥ १॥ तथा एकः साधुः श्रावकगृहे मोदकान् वीक्ष्य तदीहापरः सुष्वाप । अंतिमनिसोदये रात्रौ तद्गृहं NERGAR Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy