SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तथा "प्रमादाचरणं तथा" प्रमादा मद्यादयः पंच तेषामंगीकरणं, यतः“मज्जं विसयकसाया, निद्दा विकहा य पंचमी जणिया । एए पंच पमाया, जीवं पाति संसारे" ॥१॥ मद्यं मदिरा उपलक्षणाद्यजनमांससरकताड्यादिपरिग्रहः । मद्यं लोकोत्तरे निंद्य, यतः___ "गायति चमति वक्ति गद्गदं, रौति धावति विगाहते क्रमम् । हंति हृष्यति न बुध्यते हितं, मद्यमोहितमतिर्विषीदति" ॥१॥ तथा संबोधसित्तरिवृत्तौ-मद्यमत्तकृष्णपुत्रेन्यो जातः दोषो यथा"बत्तीसुत्तरसयसंखसु, कुलकोमी जायवजणस्स । बारवइएमहा-वजागिरिनिवायखयहेन॥१॥ षट्रपंचाशतकुलकोट्यः पुरमध्यवर्तिन्यः दासप्ततिकुलकोव्यः पुरपार्श्ववर्तिन्यः ये संयम प्रतिपन्नास्तान विहाय दूरं गतास्तेऽप्याकृष्य वह्नौ दुताः चतुःकोट्यः कुलानां । कुलसंख्येयं-एकस्य यादवस्य गृहादष्टोत्तरशतं कुमारा निःसरंति तदेका कुलकोटिः, इति वृक्षमुखात् श्रूयते, तत्त्वं तु बहुश्रुता विदंति, इति मद्याख्यप्रमादः॥१॥ तथा विषयाः शब्दादयः पंच, यतः "विषयव्याकुलचित्तो, हितमहितं वा न वेत्ति जंतुरयं । तस्मादनुचितचारी, चरति चिरं मुःखकांतारे ॥१॥ इति वितीयः। ५। कषायाः-कपः संसारस्तस्य लालो येन्यस्ते कषायाश्चत्वारस्तेषां स्वरूपमने वक्ष्यते इति ३ । निजा स्वापः सा पंचधा, यतः सकसकराकर Jain Education Internatio . 19 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy