________________
उपदेशप्रा.
स्तन.
॥9
॥
॥ द्वात्रिंशपुत्तरशततमं व्याख्यानम् ॥ १३ ॥ अथ दितीयजेदोऽयं-पापकर्मोपदेशिता' पापकर्माणि-क्षेत्रे खननं कुरु, हलफालादि सजी क्रियता, वृषान्दमय, शत्रून्मारय, इमां कन्यकां विवाहय-इत्यादीनि, तेषामुपदेशः । श्रूयते हि-'कृष्णचेटकादीनां स्वापत्य विवाहेऽपि नियम इति । I तथा “हिंसोपकारिदानं च"-हिंसायोग्योपकरणानि शकटशस्त्रघरट्टोदूखलमुशखदातरमककृपाणिकांकुशिकाकुद्दालरेचकौपधत्रणकृम्यादिधातहेतुगर्नशातनपातनाद्यर्थ मूलदारादिदानमित्यादीनि हिंसा-| धिकरणानि तेषां दानं, यहा-बारवत्यां धन्वंतरिवैद्यो वहुसावद्यात्मकः, दितीयो वैतरणी मूलपुष्पादिवहुजीवहिंसात्मकोऽपि ग्लानमुनीनां निरवद्यं ददाति जैपजं । एकदा कृष्णो जिनं पाच-स्वामिन् ! वैद्यानां का गतिः ? यतो लोका अपि पति___ "कवि चित्रकर पारधी, वली विशेषे नट्ट । गांधी नरक सधावीया, वैद्य देखा वट्ट" ॥१॥ | अस्मन्नगरवासिनौ धन्वंतरिवतरणिनौ, तयोः क्व गति विनी ? । 'हे नृप ! आद्योऽप्रतिष्ठानप्रस्तटे, 5 द्वितीय आरंनं कुर्वन्नपि मनसा विजेति किंचिदतः वनवानरत्वं प्राप्स्यति, तत्र मुनि कंटकविधपाद वीदय जातिस्मृत्या च शट्योछरिण्यौपध्या निकंटकं करिष्यति, मुनिप्रोक्तधर्मोपदेशात्पूर्वकृतपापान्यालोच्य त्रिदिनानशनेन वानरः सहस्रारं प्राप्स्यति, श्रावस्तु पकायहिंसातः पुनः पुनस्तत्रैवोत्पत्स्यते, कपर्दिकानंततमे जागे च क्रय विक्रयत्वं प्राप्स्यति इति तृतीयनेदः३।
ॐॐॐॐॐ
॥७
॥
Jain Education International 2010205
For Private & Personal use only
www.jainelibrary.org