SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐॐॐ "रौऽस्मृतेस्तंमुलनाममीनो, हिंसादिषुष्कर्म विनापि याति । असंख्यकुष्कर्मपरानुजूतं, तपेव जूयो नरकं मुरंतम् ॥ १॥ तथा रौप्रध्यानविषये कुरुमोकुरुमसंबंधोऽयं__ "कुणालानगर्याः खालान्यणे छौ झपी कायोत्सर्गेण स्थितौ । तन्महिम्ना मेघो नगरस्य वहिर्वपति || साध्वो लोपसर्गो मा जवस्विति । सोकैः संजूय तावुपद्रुतौ । 'युवयोमहिम्ना नगरे महातापोऽस्ति, अरि-2 प्टमेतदस्माकं' । इत्युक्त्या तयोर्ध्यानजंगो जातः, तेषामुपरि रोऽध्यानमुत्पेदे, तेन धान्यां ताच्यामयं । श्लोकः प्रोक्तः "वर्ष मेघ कुणालायां, दिनानि दश पंच च । मुशलप्रमाणधारानि-यथा रात्रौ तथा दिने" ॥ १॥ | एतत्कथनानंतरं जलैः पुरं प्लावितं तरसुदधौ गतं, तौ रुषी अपि नगरजलेन प्लावितौ अशुजध्यानेन सार्घ स्वदेही प्रोहतुः प्रयत्नावाच्यां बुमितौ तौ नरकं जग्मतुः । आर्ताद्यपध्यानवलाहकस्य, वृष्टिं प्रतन्य तिनौ ह्यजावात् । क्षात्याः पुरप्लावयनं विधाय, तौ प्रापतुः श्वन्त्रमनर्थदंमात् ॥ १॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्ती नवमे स्तंने एकत्रिंशत्तरशततमं व्याख्यानम् ॥ १३१॥ 中小玲八分*八**亭KA JainEducation International 201IATI For Private & Personal Use Only w anbrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy