SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ 99 ॥ Jain Education International 201 श्रार्त्तध्यानेन संयत्याख्या साध्वी गृहगोधात्वं प्राप्ता । एतद् ध्यानं देशविरतिं यावत्स्यादतः नंदमणिकारश्रेष्ठी मंडूकत्वं प्राप्तः, सुंदरश्रेष्ठी चंदनगोधात्वं प्राप्तः, इत्यार्त्तध्यानम् । रौप्रख्यमपध्यानं पूर्वोक्तादतिक्रूराध्यवसायात्मकं तदपि चतुर्द्धा - एकेंद्रियादिसत्त्वानां तामनं वेधनं बंधनं यंकनं प्राणवियोजनं श्रसिशक्तिकुंतादिनिस्तथा वीरपिशाचमुष्टिप्रयोग विषमंत्रयंत्रादिनिः मारणं चिंतनं क्रोधेनेति हिंसानुबंधि १ । पैशुन्यं चाटिकाकरणं, श्रन्यववचनं, चकारमकारादि च स्वगुशाधिक्यादन्यदोपप्रकटनं, या स्वेप्सितनृपस्य जयं श्रुत्वाऽन्यनृपोपरि रौबुया 'श्रेष्ठं जातं अहो अस्मदीयनृपस्य खड्गे जयः, एकेन प्रहारेणैतावंतो हताः' इत्यादिचिंतनं पुनः पुनः कथनं च तन्मृषानुबंधि २ | तीव्ररोपतस्तन्नायकोपघाताद्यैः परद्रव्यापहारचिंतनं तत्स्तेयानुबंधि ३ । स्वधनादिरक्षणार्थ | सर्वतः शंकमानस्य परोपघाताध्यवसायस्तत्स्वसंरक्षणानुबंधि ४ । यतो ध्यानशतके - " श्य करणकारणाणुम, विसयमणुचिंतणं चयं । श्रविरयदेसासंजय, जगमण संसेवियमदणं ॥ १ ॥ कारणानुमतिविषयं पर्यालोचनं चतुर्भेदमिति रौप्रध्यानं स्यात् । श्रविरताः सम्यग्दृष्टयः | | देशासंयताः श्रावकास्त एव जनास्तेषां मनांसि तैः संसेवितं संचितितमधन्यमश्रेयस्करं पापं निंद्यमिति । १ । श्रस्य चत्वारि लिंगानि तद्यथा - 'हिंसादिषु एषु चतुर्षु यदेकादिसेवनं जूयो भूयः तदाद्ये १ । एषु चतुपि प्रवृत्तिस्तत् २ | कुशास्त्रं श्रुत्वाऽज्ञानतो वा हिंसात्मकयागादिषु धर्मवृष्ट्या प्रवर्त्तनं तलिंगं ३ । मरपांतं यावहिंसादेर निवर्त्तनं कालशौक रिकादिवत् तत् ४ । यघा विचारामृते उक्तं एवं For Private & Personal Use Only स्तंज. ए || 99 || www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy