________________
A
S
AMAUSAMACARA
"श्रातरौजमपध्यानं, पापकर्मोपदेशिता । हिंसोपकारिदानं च, प्रमादाचरणं तथा ॥१॥ अपकृष्टं ध्यानमपध्यानं, ध्यानं नामांतर्मुहूर्त यावन्मनःस्थिरत्वमेकाग्रता च । यतः स्थानांगवृत्तौ"अंतोमुहुत्तमित्तं, चित्तावठाणमेगवत्थुम्मि । लमत्थाणं काणं, जोगनिरोहो जिणाणं तु" ॥१॥ तत्रापध्यानं आर्तरोउन्नेदात् विधा, तत्राप्यात चतुओं-अनिष्टशब्दरूपगंधादिकं प्राप्य कालत्रयेऽपि तदिप्रयोगचिंता १ । अनीष्टशब्दादिकं लब्ध्वा कालत्रयेऽप्यविछेदचिंतनं तत् २ । एवं रोगादिवेदनाव्यथाया विप्रयोगचिंता ३ । नुक्तानां कामलोगानां स्मरणं चतुर्थ ४ । यावश्यकनियुक्तिगतध्यानशत| कवृत्तौ तु तदिदं-'देवेंचक्रवर्त्तित्वादीनां गुणा रूपादय सचिस्तत्प्रार्थनात्मकमधमं निदानचिंतनं 'अह-1 मनेन तपस्त्यागादिना देवेंजः स्याम्' इत्यादिरूपं । आह-किमिति तदधमं ? उच्यते-यस्मादज्ञाना-18 नुगतमत्यंत, तथा च ज्ञानिनो विहाय सांसारिकेप्वन्येषामनिलापः स्यात् , इति धर्मनिदानचिंतनं तत्तुरीयकं ।। अथैतद्ध्यानस्यात्मैकवर्तित्वादलक्ष्यमप्ये जिलक्षणश्चतुर्जिरिदं लक्ष्यते-"तस्स कंदण सोयण, परिदेवणतामनादिलिंगाई। वाणिविगाविलंगवेयणानिमित्ताई" ॥१॥
तस्य ध्यानस्य चत्वारि लिंगानि-तत्रानंदनं महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्ण नेत्रस्य, परिदेवनं दैन्यं पुनः क्लिष्टनाषणं, तामनमुरःकुट्टनादि,-एतानि लिंगानि इष्टानिष्टवियोगावियोगवेदना|निमित्तानि । १ । अनेन ध्यानेन तिर्यग्गतिः, अथवावश्यकहारिजयां"अट्टेण तिरिरकगइ, रुद्दकाणेण गमयंति निरयंमि । धम्मेण देवलोय, सिद्धिगइ सुकमाणेण" ॥ १
CTERRECRUG
Jain Education International 2010-05
For Private & Personal use only
www.jainelibrary.org