SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ६॥ इति श्रुत्वा नृपसूः स्वस्थो जातः । सर्व वनवृत्तांतमुवाच, तदा राज्ञा प्रोक्तं"ग्रामे वससि कौमारि, वनस्थं चरितं खलु । कपिव्याघ्रमनुष्याणां, कथं जानासि पुत्रिके !" ॥१॥ ततो जवनिकांतरितः स प्राह"देवगुरुप्रसादेन, जिह्वाग्रे मे सरस्वती । तेनाहं नृप जानामि, जानुमत्यास्तिलं यथा ॥१॥ अनेन श्लोकेन नृपस्य संदेहः पूर्णस्ततो गुरुराजानौ मिलितौ हृष्टौ' । इति वृत्तांतं श्रुत्वा श्राद्धैः । ६ स्वामिमित्रविश्वासिदेवगुरुवृष्ट्वालमोहन्यासापहारादीनि महापातकानि सर्वथा विशिष्य वर्जनीयानीति ।। ___ "शुज्यस्य व्यवसायस्य, दूषणानि परित्यजेत् । इहामुत्रनवे श्राधः, स्याद्यशस्वी निरंतरं ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमस्तंने त्रिंशउत्तरशततमं व्याख्यानम् ॥ १३०॥ ॥ एकत्रिंशपुत्तरशततमं व्याख्यानम् ॥ १३१ ॥ HT उक्तं सातिचारं द्वितीयं गुणवतं । अथानर्थदंपरिहाराख्यं गुणवतं तृतीयमाह शरीराद्यर्थदंमस्य, प्रतिपक्षतया स्थितः । योऽनर्थदंडस्तत्त्याग-स्तृतीयं तु गुणवतम् ॥ १॥ स्पष्ट-अनर्थ निष्प्रयोजनं प्राणी पुण्यधनापहारेण दंड्यते पापकर्मणा विलुप्यते येनासावनर्थदंगः, स च चतुर्वेत्याह ॥ ६॥ __JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy