SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ "नदीनां च नखिनां चेत्यादि" "क्षणे रुष्टाः क्षणे तुष्टा-स्तुष्टरुष्टाः क्षणे कणे । अव्यवस्थितचित्तानां, प्रसादोऽपि जयंकरः॥१॥ | कुधार्त्तव्याघ्रवचसा तेन कपिर्मुक्तः, स च पतन्नंतराले शाखासु लग्नः, उवाच च-'जोः त्वं स्वकृतं । कर्म जानासि.' प्रजाते तेन अहिलीकृतः । सर्वत्र विसेमिरा' इति शब्दमुच्चरन् जाम्यति । स्वीयतुरगो // जयात्रस्तो नृपपुरो गतः । ततस्तं संशोध्य गृहे आनयत् । कथमपि गुणो न, तदा नृपः स्वगुरुगुणान संस्मृत्य स्वं निनिंद । राज्ञा राज्यादानपटहे दापिते मंत्रिणोक्तं-'मत्पुत्री किंचित्ति' राजा सपुत्रो| | मंत्रिगृहे प्राप्तः । ततो जवनिकामध्यांतरेण शारदानंदनेन श्लोकः पवितः| "विश्वासप्रतिपन्नानां. वंचने का विदग्धता । अंकमारा सुप्तानां, हंतुः किं नाम पौरुषम् ?"॥१॥ इति श्रुत्वाद्याक्षरं मुक्त्वा स 'सेमिरा' इति पतति । "सेतुं गत्या समुज्स्य, गंगासागरसंगमे । ब्रह्महा मुच्यते पापै-मित्रघोही न मुच्यते” ॥ ५॥ तिीयश्लोके द्वितीयादरं मुक्त्वाऽपठत् । "मित्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः । चत्वारो नरकं यांति, यावच्चंदिवाकरौ" ॥३॥ तृतीयादरं तेन मुक्तं। "राजंस्त्वं राजपुत्रस्य, यदि कट्याणमिछसि । देहि दानं सुपात्रेषु, गृही दानेन शुध्यति" ॥५॥ Jain Education International 20 MIN For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy