SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ स तत्खेदेन जिल्या पुत्रेण च सहितोऽध्वनि गचन्नेकां महतीमापगां प्राप्य तां निली सुतं च युगपछुत्तार-3 यितुमशक्तो निलीमादाय प्रविष्टो महामकरण गिखितः । निली तु मृता । तन्नाराक्रांतः स मकरस्तटे खग्नो धीवरैश्च विदारितः, तस्योदरान्निर्गतः शीतवातैश्च लब्धसंझो राजा धीवरैर्दासीकृत्य गृहे रक्षितः । अन्यदा समीनग्रहणार्थ नदी प्रविष्टो नदीपूरेण मृतः। A स्तश्च पश्रिकैः सा कूपान्निष्काशिता । सा|शेन पृष्टा यथाजातमवादीत् । नगिनीकृत्य समीपे । रदिता । स राजपुत्रः कयाचिविद्यार्या वैताठ्ये नीतः, बहुविद्यानां पात्री कृत्य क्रमेण पितृराज्ये न्यधायि। अथकदा साघेशस्तत्र समेतः । स्वपुरं ज्ञात्वा साधेशेन सह सा राझी नरवेष धृत्वा सनायां गता, स्वसुतमुपलक्ष्य मुदा स्थिता । राज्ञापि तां प्रेक्ष्य सार्थेशः पृष्टः पूर्व वृत्तं प्राह । ततो मुदितेन राज्ञा पार्षद्यानां पुरः तत्पादौ प्रणम्य सा सुखविलासमयी कृता । ततो नगरमध्ये द्यूतादिनिवारणपटहो दापितः । स्वय* मप्यनर्थदंमादिनिवृत्य स्वर्गतः। PI सर्पक्रीमामिवात्रीमा-द्यूतक्रीमां करोति कः । यशात्पार्थिवः प्राप्तो, विपदो हि पदे पदे ॥१॥ AL तथा छूतादिकरणेन हास्यमौखर्यनिष्ठुरजापणादिकं तु नवत्येव तेन वैरवृद्ध्यादि जायते । यथा पूर्वमित्रैव वर्णितकुमारपालनगिनीं प्रति जर्ता द्यूतक्रीमायां मारय मुंमकान्' इति हास्योक्त्या महानथै प्रापेति। तथा कुतूहलान्नृत्यप्रेदाणमुपलक्षणाद्गीतं वेश्यादीनां तथा जांजालिकादीनां प्रेक्षणं मुधा पापनि ___Jain Education international 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy