SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ "धर्मे सिधे ध्रुवं सिद्धि-घुम्नप्रद्युम्नयोरपि”। इत्यादि, तथा नीतिशास्त्रेऽपि“पादमायान्निधिं कुर्या-त्पादं वित्ताय कट्पते । धर्मोपजोगयोः पाद, पादं जर्तव्यपोषणे ॥१॥ तथा सिंदूरप्रकरणे त्रिवर्गसंसाधनमंतरण. पशोरिवायविफलं नरस्य। तत्रापि धर्म प्रवरं वदति, न तं विना यन्नवतोऽर्थकामौ" ॥१॥ अन्योन्याऽबाधया शुशो-पधयाराधयन्सुधीः । त्रिवर्ग क्रमतः स्वर्गा-पवर्गसुखलाग् नवेत् ॥ ५॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमे स्तंने एकोनत्रिंशउत्तरशततमं व्याख्यानम् ॥ १२ ॥ ॥ त्रिंशपुत्तरशततमं व्याख्यानम् ॥ १३० ॥ अयानंतरोक्तश्लोकपदयस्य व्याख्यामाहविश्वस्तेति-विश्वासघातकरणं शुद्धव्यवसायस्य दूरणं शेयमित्यर्थः। विश्वस्तवंचने महत्पापं, यतः-इह पापं विप्रकारं गुप्तं प्रकटं च, तत्र गोप्यं उन्नमपि विधा, अपं महच्च, अदपं कूटतुलामानादि, महविश्वास JainEducation international 201र For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy