________________
"धर्मे सिधे ध्रुवं सिद्धि-घुम्नप्रद्युम्नयोरपि”।
इत्यादि, तथा नीतिशास्त्रेऽपि“पादमायान्निधिं कुर्या-त्पादं वित्ताय कट्पते । धर्मोपजोगयोः पाद, पादं जर्तव्यपोषणे ॥१॥
तथा सिंदूरप्रकरणे
त्रिवर्गसंसाधनमंतरण. पशोरिवायविफलं नरस्य। तत्रापि धर्म प्रवरं वदति, न तं विना यन्नवतोऽर्थकामौ" ॥१॥ अन्योन्याऽबाधया शुशो-पधयाराधयन्सुधीः ।
त्रिवर्ग क्रमतः स्वर्गा-पवर्गसुखलाग् नवेत् ॥ ५॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमे स्तंने
एकोनत्रिंशउत्तरशततमं व्याख्यानम् ॥ १२ ॥
॥ त्रिंशपुत्तरशततमं व्याख्यानम् ॥ १३० ॥ अयानंतरोक्तश्लोकपदयस्य व्याख्यामाहविश्वस्तेति-विश्वासघातकरणं शुद्धव्यवसायस्य दूरणं शेयमित्यर्थः। विश्वस्तवंचने महत्पापं, यतः-इह पापं विप्रकारं गुप्तं प्रकटं च, तत्र गोप्यं उन्नमपि विधा, अपं महच्च, अदपं कूटतुलामानादि, महविश्वास
JainEducation international 201र
For Private & Personal Use Only
www.jainelibrary.org