________________
G
.ए
पाहिमित्यादियुक्त्या लक्ष्धनं व्ययितं, नव्यं नोपार्जितं, तया कामलौट्येन तस्य वहु धनं गतं, इत्थं स
निर्मव्यो जातो, अपमानं च प्राप्तः । ततः स्वधर्मविक्रयाय सक्तुशंवलं गृहीत्वाऽचलत् । कानने लोजनाय । ॥॥ स्थितस्तावदेको मुनिर्मासक्षपणकस्तत्रायातः, दानं दत्तं, ततः स्वेप्सितेच्यगृहे गत्वा पूर्वकृतधर्म व्यक्रीहिणीत । स्त्रपूर्वजादेशादिन्यः प्राह-'यदि मुनिदानफलं दत्से, तदा मुखमार्गितं दद्मि' तदाकये स्वगृ-15 | हानिमुखो जातोऽरण्यस्थोऽबरफलानि गृहीत्वा गृहमागतः । दानपुण्यात्सर्वं तत्स्वर्ण जातं मुनिजक्तवनदेवप्रसादात् । ततो व्ययमायोचितं कुर्वन् सुश्राघो जातः । इति श्रुत्वा गृहस्थेन यथाई स्वीकार्यमिति । ५। तथा कश्चिदर्थकामावेव सेवते, न धर्म, सागरश्रेष्ठी श्व, नास्त्यधार्मिकस्यायत्यां किमपि । कट्याएं । यहा धवलश्रेष्ठी श्वेति ६ । तथा कश्चित्रयमपि न सेवते, एतत्रयातीतचतुर्थवर्गवत्तिन एवैतदजंगकस्वामिनो जवंतीति स्वयमच्यूह्यमिति ।। तथा कश्चित्रयमपि सेवते, एतनंगकस्वामिनोऽनय-1 कुमारसुखसादयो नवंति । ७ । इति श्रुत्वा त्रिवर्गस्य बाधा गृहस्थस्य कर्तुमनुचिता, यतः
“यस्य त्रिवर्गशून्यस्य, दिनान्यायांति यांति च । स लोहकारजस्त्रेव, श्वसन्नपि न जीवति ॥१॥ | यदा तु दैववशान्मिथः प्रतिबंधः संजवति, तदोत्तरोत्तरपीमायां पूर्वस्य पूर्वस्य बाधा न कार्या, तग्राहि-कामवाधायां धर्मार्थयोर्वाधा रदया, तयोः सतोः कामस्य सुकरत्वात् । कामार्थयोस्तु बाधायां धर्मो धार्यः, यतः
REARSACHCCCCCCX
॥७
॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org