________________
ॐ5%E0%A
दशीसोपदेशमाखावृत्त्युक्तस्त्रीदासत्वरिपुमर्दनादि प्रबंधाः कामखौटये झेया इति ।३ । इत्येकसंयोगिका नंगाः । ३ । दिकसंयोगाः श्मे यथा-कश्चिद् धर्मधनासक्तः, न तु कामपरः, यथा कुमारपालनृपेण धर्मप्राप्तेः | पूर्व वयोऽपि राजकन्याः परिणीताः, परं व्रतसमये तासां स्वट्पायुष्कादकैव नोपलदेवी बनूव , कियता कालेन सापि परासुरजायत । तदनु १२ सामंतादिवर्गो विज्ञपयति-'हे प्रजापाल ! पुनः पाणिग्रहणं कुरु.' राजोवाच-'अलममुना संसारवृश्चपायेन पाणिग्रहाग्रहण, जवतु मेऽतः परं यावजीवं शीलं, येन सर्व क्रियाः सफलाः, यदागमः-'जण सुचरियेण वयाणि दाणाणि तवो नियमाणि सुचरियाणि' इति ।। 'राजन् ! पट्टराझी विना कथं मंगलोपचारा राझो जायंते, न ह्यन्यलोकवन्नपाराझीरहिताः श्रुता दृष्टा वा.' राजाह-'अहो राजन्याः ! श्रीगांगेयः पितामह आजन्माकृतपाणिग्रह एवं किं विस्मृतिपथमानीयते ? || ततः सामन्तादि वृतः श्रीगुरुमुखेन ब्रह्मव्रतमङ्गीकृतवान् । तदनु मंत्रिभिः समग्रराजधर्ममंगलोपचारारात्रिकमंगलप्रदीपकरणावसरे स्वर्णमयीं लोपलदेवी निर्माप्य राज्ञः पार्था स्थाप्यते, गुरुजी राजर्षि बिरुदं दत्तमिति । महापुरुषत्वात्तस्य युक्तं परं व्यवहार स्थितस्य गृहिणः कामपीमया ख्यादिकृतोपत्रवो नवतीति । ४ । तथा कश्चिधर्मकामौ सेवते, न तु धनोपार्जनपरः । एवमर्थवाधया धर्मकामौ सेवमानस्य । काणाधिकत्वं मानहानित्वं च, गृहिणां तु प्रयत्नेन धनमुपाय, यतः
"नहि तदिद्यते किंचि-द्यदर्थेन न सिद्ध्यति । यत्नेन मतिमांस्तस्मा-दर्थमेकं प्रसाधयेत् ॥ १॥ यथा धनदत्तश्रेष्ठी मिथ्यात्वी, तेन धर्मवुया विजेषु दानं झातिपोपणं पुनः पुनः कन्यादानं गोदान
MOD
___JainEducation International 2010_05
For Private & Personal use only
www.sainelibrary.org