SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ % उपदेशमा. क्रोधेनेशी निशान कार्या.' तदान्यैः प्रोक्तं-'महाराज ! अयं तु निर्जीवो जातः'। अनेकयुक्त्या मर- संज.ए ॥ ३॥ सणस्वरूपं विज्ञाय स्वयं दध्यौ–'अहो ! यदेदृशमचिंतनीयमात्मनः समेति तदा को रक्षति ? इति विचित्य | तदैव सर्वं त्यक्त्वा स्वजातीयश्रेष्ठधर्म स्वीचकार, अत एव खोका अपि प्रशशंसुः, यता "सोल सहस्स साहेलीयां, तुरी अचारह लरक । साहेब तेरे कारणे, गोड्या सेहेर बलरक" ॥१॥ | इति श्रूयते परशास्त्रोक्तसंबंधोऽपि किंचिऽपयोगित्वादत्र प्रोक्तः । अर्थकामौ त्यक्त्वा धर्मोऽहिंसा-3 हालीकत्यागादिलक्षणः स्वीकृतस्तेन । एवमन्येष्वपि यथार्ह नाव्यमिति । १ । तथा कश्चिदर्थमेवैकं साधय-|| तीति मम्मणनंदादिरिव । धर्मकामातिक्रमानमुपार्जितमपि परेऽनुन्नवंति स्वयं तु परपापस्य नाजन ग |सिंह व सिंधुरवधान्मौक्तिकदंतादीनां स्वामी अन्य एव । यहा "कोटिकासंचितं धान्यं, मक्षिकासंचितं मधु । कृपणोपार्जिता लक्ष्मीः, परैरेवोपजुज्यते ॥१॥ इति वितीयनंगः । तथा कश्चित्काममेवैक सेवते, न धनं न च धर्म, विषयसुखलुब्धो ब्रह्मदत्तादिवत् । यहा श्रूयते लोकशास्त्रेऽपि-सपादलक्ष्ग्रामाधिपः पृथु(पृथ्वी)राजचहुवाणनृपो दिल्लीशः कामासतो ॥७३॥ राज्यत्रष्टो बनूव, तथाहि-'पृथ्वीराजेन पंगुनृपस्यांतःपुराबवेन संयोगितां तत्पुत्री गृहीत्वा नष्टः स्वपुर|मेत्य तया सह कामासक्तो राज्यचिंतारहितो म्लेच्लेशसुरत्राणेन ज्ञातः सुखेन ताज्यं सात्वा बो घयोनेत्रयोः पुटं संसीव्य सदवरकसूचीोहपंजरे निश्चलीकृतो महापुःखमापेति । स्वागमेऽप्यनंगसेनकला % % *% Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy