SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Education International ॥ एकोनत्रिंशत्तरशततमं व्याख्यानम् ॥ १२९ ॥ विषहित शिक्षामाह Sarararaat, न कार्या ह्यास्तिकैर्नरैः । विश्वासघातकार्य च, सुवृत्त्या दूषणं मतम् ॥ १ ॥ त्रिवर्गस्य - धर्मार्थकामलक्षणस्य मिथः - परस्परं वाधा - प्रतिबंध आस्तिकैर्नरैः - श्राधैर्न क्रियेतेत्यर्थः तत्र धर्मो निःश्रेयससुखसाधकश्च, सर्वार्थप्रयोजन सिद्धिः सोऽर्थः शब्दादिनिः सर्वेप्रियप्रीतिः स कामः । | एतत्रिवर्गस्यान्योन्यपी का त्वेकैकसेवनेन स्यात्, यतः – 'कश्चिद्धर्ममेव सेवतेऽतिमुक्तक जंबूस्वाम्या दिवि । या म्लेछ कुलेऽपि के चिह्नघुकर्मिणः श्रूयन्ते, यथा – अहम्मद सुरत्राणः सपादमणपुष्पशय्यायां शेते । एकदा तत्र शय्यायां कौतुकादासी सुप्ता, तत्क्षणमेव निषां गता। राजा सज्जात एत्य तां दासीमेकया कंब या मारयत् । सा सहसा हसंत्युत्थाय जुवि तस्थौ । राज्ञा हास्यकारणं निर्वधेन पृष्टा सा प्राह - 'महाराज ! | मम तु पापं युष्मद्दत्तप्रहारेण नष्टं तूर्ण, यूयं तु नित्यमनेकवृक्षाणां तनुजसमानि पुष्पाणि शय्यायां स्थापयित्वा निषां कुरुथ, तत्पापदंमः कियन्मितो जावी ? इति विचार्यादं हसितवती.” तदाकर्ण्य नृपस्ततः पुष्पशय्यां न्यवारयत् । एकदा स एव सुरत्राणश्चतुरंगचमूवृत उपवनमार्गेऽगवत्तदा पुर एक उष्ट्रो - अनन्तराले मृतस्तेन सर्वसैन्यं स्थिरीनूतं वीक्ष्य नृपः प्राह- 'कथमेतदग्रे न चलति ?' अमात्यादिनृत्येन क्रमेलकमरणं प्रोक्तं । स मरणतत्त्वमजानन्पप्रञ्च - 'मरणं किं ?' नृत्यः प्राह - 'स्वामिन्! श्रवणत्वेक्षणत्वाशनादिरहितं मरणं.' नृपः सविस्मयस्तत्र गत्वा करतं पप्रल - 'जो ! उत्तिष्ठ, खानं पानं च विधेहि, For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy