SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ७२ ॥ Jain Education International 2010_ स्थापितः, सिंदूर तैलादिना तस्यारवव्यत्ययं कृत्वा शिक्षितः - 'त्वयेदं वाच्यं' – “धर्मबुद्धिर्गोमुखन्यानो धनं ललौ" । द्वितीयदिने तौ घावन्ये नृपादिलोकाश्च वने गताः, वनदेव्याः पूजां कृत्वा तैः प्रोक्तं- 'जो वनदेवते ! येन धनं गृहीतं तत्कथय । ततः शमीकोटरानन्दो निःससारेति - 'धर्मबुद्धिर्धनं ललौ' । ततो यदाधिकारिणो जगुः - 'वया धनं गृहीतं तदा धर्मबुद्धिना शमी वृक्षो वह्निना ज्वालितः, शमीतरौ ज्वलत्यर्द्धदग्धांगः पापघ पिता स्फुटिताक्षः शमीकोटरान्निर्ययौ । ततोऽधिकारिभिः प्रोक्तं- 'श्रेष्ठिशेतत्किं त्वया वृद्धत्वे पापं कृतं ?' श्रेयाह - 'पुत्रेण कारितोऽहं' । ततो लोके धर्मबुद्धिपापबुद्धीति नाम्नाप्रसिद्धौ जातौ । नृपेण दांनिकस्य सर्वस्वं गृहीत्वा स्वदेशान्निष्काशितः । यतः "मायामविश्वासविलास मंदिरं, पुराशयो यो कुरुते धनाशया । सोऽनर्थसार्थं न पतंतमीक्षते, यथा विमालो लगुरुं पयः पिवन् ॥ १ ॥ शुद्धधर्मिणं नृपः प्राशंसदिति । मित्रोर्ज्ञातमिदं निशम्य सर्वत्र कार्या व्रतिनिर्गृहस्थैः । दं हित्वा ( विहाय ) व्यवसायबुद्धिः, सौभाग्यलक्ष्मी प्रददानशक्ता ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमे स्तंनेऽष्टाविंशत्युत्तरशततमं व्याख्यानम् ॥ १२८ ॥ 10<1 For Private & Personal Use Only स्तंज. ए ॥ ७२ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy