________________
उपदेशप्रा.
॥ ७२ ॥
Jain Education International 2010_
स्थापितः, सिंदूर तैलादिना तस्यारवव्यत्ययं कृत्वा शिक्षितः - 'त्वयेदं वाच्यं' – “धर्मबुद्धिर्गोमुखन्यानो धनं ललौ" । द्वितीयदिने तौ घावन्ये नृपादिलोकाश्च वने गताः, वनदेव्याः पूजां कृत्वा तैः प्रोक्तं- 'जो वनदेवते ! येन धनं गृहीतं तत्कथय । ततः शमीकोटरानन्दो निःससारेति - 'धर्मबुद्धिर्धनं ललौ' । ततो यदाधिकारिणो जगुः - 'वया धनं गृहीतं तदा धर्मबुद्धिना शमी वृक्षो वह्निना ज्वालितः, शमीतरौ ज्वलत्यर्द्धदग्धांगः पापघ पिता स्फुटिताक्षः शमीकोटरान्निर्ययौ । ततोऽधिकारिभिः प्रोक्तं- 'श्रेष्ठिशेतत्किं त्वया वृद्धत्वे पापं कृतं ?' श्रेयाह - 'पुत्रेण कारितोऽहं' । ततो लोके धर्मबुद्धिपापबुद्धीति नाम्नाप्रसिद्धौ जातौ । नृपेण दांनिकस्य सर्वस्वं गृहीत्वा स्वदेशान्निष्काशितः । यतः
"मायामविश्वासविलास मंदिरं, पुराशयो यो कुरुते धनाशया ।
सोऽनर्थसार्थं न पतंतमीक्षते, यथा विमालो लगुरुं पयः पिवन् ॥ १ ॥ शुद्धधर्मिणं नृपः प्राशंसदिति ।
मित्रोर्ज्ञातमिदं निशम्य सर्वत्र कार्या व्रतिनिर्गृहस्थैः ।
दं हित्वा ( विहाय ) व्यवसायबुद्धिः, सौभाग्यलक्ष्मी प्रददानशक्ता ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमे स्तंनेऽष्टाविंशत्युत्तरशततमं व्याख्यानम् ॥ १२८ ॥
10<1
For Private & Personal Use Only
स्तंज. ए
॥ ७२ ॥
www.jainelibrary.org